________________
प्रक्रियाकोशः
नृचक्षस
नीलोत्पल-.-४८-२१ मा तीथ ४२ सia. (नीलोत्पल)---२२९-भवनु मा. (नीलोत्पललाञ्छन)--१३०८-वासु नाम, નીલેલ્પલ જેવા વર્ણવાળે સફેદ નાગ.
0 वासुकि, सर्पराज ।
* वसुकस्यापत्य वासुकिः, सर्पाणां राजा सपराजः, श्वतेवर्णो नीलोत्पललाञ्छन श्रायम् । नीवाक-पु-१५१८-वयन भासमानता, स्यामा साह२.
- प्रयाम ।
* नियत वचनं नीवाका, तुलाधताऽनाधिक्यम्, क्रियादरो वा । नोवार-धु-११७६-गलीयोसा.
। वनव्रीहि ।
* नियतैर्बियत नीवारः । मुन्यन्नत्वात् 'नेवुः' ।५।३।७४॥ इति घञ्। (नीवि)-२त्री-८६९-भूडी.
द्र० नीवीशब्दः । नीवी-स्त्री-६७३- (स्त्री) नायना वस्त्रनी
* निशीर्य ते शीताग्रुपद्रवोऽनेन नीशारः । 'श्रो वायुवर्ण' ।।३।२०।। इति पञ्। यल्लक्ष्यम्'गोरिवाकृतनीशारः, प्रायेण शिशिरे कृशः' इति । नीहार-पु-१०७२-हिम, 3.
द्र० अवश्यायशब्दः ।
निहियते नीहारः । 'घन्युपसग स्य' ।।२।८६।। इति दीर्घः । नुति-स्त्री-२६९-स्तुति.
द्र० अर्थवादशब्दः । नुत्त-न.--१४८२--प्रेरेटी भु , ३३१.
द्र० अस्तशन्दः ।
* नुद्यते स्म नुत्तम् । नुन्न-न.-१४८२-प्रेरे, ही मुलु, ३ .
द्र० अस्तशब्दः ।
* नुद्यते स्म नुन्नम् 'ऋहीघ्रा-18|२७६।। इति क्तस्य नत्वम् । नूतन-न.-१४४८-न.
ट्र० अभिनवशब्दः ।
* नवमेव नूतनम् । 'नवादीन-'। ७२।१६० इति साधुः । नत्न--.-१४४८-न
द्र० अभिनवशब्दः ।
* नवमेव नूनम् । नूनम्-अ.-१५४०-निश्यय.
। अवश्यम् ।
* नून 'नशिनूभ्यां नक्तन्नौ च' (उणा-९३५) इत्यम् यथा-'नूनं हन्ताऽस्मि रावणम् ।' नूपुर---.-६६५- २, तु.
द्र० अङ्गदशब्दः ।
* नुवति-स्तौतीव नूपुरम् । पु क्लीबलिङमाः। 'श्वशुर'-(उणा-४२६) इत्युरे निपात्यते । नृ--३३७-माणस.
द्र० नरशब्दः ।
* नयतीति ना । 'नियो डित्' (उणा-८५४) इति ऋः । नृचक्षसू-५-१८७-राक्षस.
५५.
] उच्चय ।
* नीयते जघन्यवस्त्रे नीविः । “कृशम” (उणा-२९८) इति डिद्विः ङ्यां नीवी । नीवी-स्त्री-८६९-भूत धन, , भूडी.
। मूलद्रव्य, परियण, (नीवि) ।
* नीयते वृद्धिमसौ नीविः कया नीवी । नीवृत्-स्त्री-९४७-देश.
द्र० उपवर्तनशब्दः ।
* नियत वतन्तेऽस्यां नीवृत् स्त्रीलिङ्गः, अमरस्तु पुस्याह । नीव--.-१०११-७।५रानो आगोमा, ७५राना मन्ने छेस.
0 वलीक ।
* नीयते जलमन्नेन नीव्रम् । 'खुरक्षुर'--1॥ (उणा-३२६) ।। इति रे निपात्यते । नीशार-धु-६७५-२०१४.
हिमवातापहांशुक, [द्विखण्डक शे०-13७, वरक शे. १३८] ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org