________________
নিবাসনালিখি
४०२
अभिधानव्युत्पत्ति
* नौरस्य-शान्त्युदकस्य अजनं क्षेपोऽत्र नीरा- | पुंलिङ, "प्रीकैयै-' (उणा-७६१) इत्यगुः । जनम्, मन्त्रोक्त्या निःशेषवाहनादे राजनं वा ।
नीलपङ्क-धु-१४६-(शे २१)-24 ५४२. नीराजनाविधि-धु-७८९-यु यात्रानी पडेना
नीलमणि-पु-१०६५-नीलमणि. राजमानु शस्त्रपूज-विधान.
0 इन्द्रनील, महानील शि-६५] । लोहाभिसार, (नीराजन)।
नीलवर्णो मणिः नीलमणिः ।। * नीरस्य-शान्त्युदकस्य अजनं क्षेपोऽत्र नीराजनम्, मन्योक्त्या निःशेषवाहनादे रामनं वा, तस्मात्
नीललोहित--पु-१९८-२४२, महादेव परो विधिः । यद् दुर्ग:
द्र० अहहासिनशब्दः । 'लोहाभिसारस्तु विधिः परो नीर।जनाद् नृणैः ।
* नीलः कण्ठे लोहितच केशेषु अतः नील
लोहित इति पुराणम् । दशम्यां दंशितैः कार्यः' इति अमरस्तु
'लोहाभिसारोऽस्त्रभृतां राज्ञां नीराजनाविधिः' इति । नीलवस्त्र-पु-२२५-पणदेव. ब्रबन्नीराजनामेव लोहाभिसारमाह ।
द्र० अच्युताग्रजशब्दः । नीरुज-पु-४७४-नीशी.
:: नील वस्त्रमस्य नीलवस्त्रः । 10 पटु, उल्लाघ, वात, कल्य ।
नीलवस्त्रा-श्री-२०५ (शे-५७)-पावती. * नीकान्तो रोगाद् नीरुकू ।
द्र० अद्रिजाशब्दः । नील-धु-न. १९३-८निधि ४ी (भो निधि.
नोलवासस्-'-१२१ -शनि. नीलवण त्वाद् नीलः ।
ट्र. असितशब्दः । नील-धु-.-१३९७-श्यामवण.
* नील वासोऽस्य नीलवासाः । द्र० असितशब्दः ।
नीला-स्त्री-५८७ -श्रीवानी माग रहेस पन्ने * नीलति नीलः । पुक्लीबलिङः ।
નાડીઓ. नीलक-y-१२३९-बीस घो.
___* ग्रीवायाः प्राग्भागे धमन्यौ नाड्यो नील* नील एव निलकः ।
वर्णत्वात् नीले । नीलकण्ठ-५-३-(प.)-श२. नीलः कण्ठोऽस्य इति गुणप्राधान्याद नीलकण्ठः
'नीलाङ्गु'-पु-१२०२-१२२नी १२ उप-न
થનાર કરમિયા. शंकरः । नीलकण्ठ-पु-१९५-१४२.
0 नीलगु, कृमि । ट्र० अट्टहासिन्शब्दः ।
'नीलोम्बुजन्मन्-न.११६४-नाबम, . * नीलः कण्ठोऽस्य नीलकण्टः ।
___ट्र० इन्दीवरशब्दः । नीलकण्ठ-यु-१३१९-भार.
नीली-सी-११६७-सेवाण. द्र. केकिनशब्दः ।
द्र० जलनीलिकाशब्दः । * नीलः कण्ठोऽस्य नीलकण्ठः ।
___ * नीलति नीली, नीलीवर्णा वा । नीलम्गु-धु-१२०२-शरीरनी स-४२ पन्न | नोलोराग-५-४७६-८ स्नेही, स्थि२ २।થનાર કૃમિ.
वा. D'नीलागु', कृमि ।
0 स्थिरसौहृद, (स्थिरप्रेमन्) । ** शरीरस्यान्तभवः कृमिः, नीलति नीलगुः,
* नील्या इव स्थिरो रागोऽस्य नीलीरागः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org