________________
प्रक्रियाकोशः
पङगुल - ५ - ४५२ - (शे० -१०५) - पांगली.
[] पङ्गु, श्रोण । [पीठमर्पिन २० - १०५ ] । पज्ज-५-८९४- शुद्र.
३० अन्त्यवण शब्दः |
* पद्भ्यां जातः पज्जः, यत् श्रुतिः 'पद्भ्यां शूद्रोऽजायत' इति ।
पञ्चकृत्वस- अ.-१५४२ - (शे. २०१) - पांयवार. पञ्चजन-५ - ३३७ - मनुष्य.
द्र० नरशब्दः ।
* पञ्चभिः पृथिव्यादिभिः जायते पञ्चजनः । पञ्चज्ञान- ५ - २३३ - मुद्द, भुगत.
द्र० अद्वयशब्दः ।
* पञ्चानां विज्ञान-वेदना - संज्ञा-संस्कार-रूपलक्षणानां स्कन्धानां ज्ञानमस्य पञ्चज्ञानः । पञ्चत्व - -१०-३२४- मृत्यु.
द्र० अत्ययशब्दः ।
* देहस्तावत् पञ्चभूतारब्धो, मरणे त्वस्य पञ्चानां भावः पञ्चत्वम्, प्रत्येक स्वांशस क्रमात् । पञ्चदशी - (द्वि. व.) - स्त्री - १४८ - पूनम-अभास (अन्ने).
द्र० पचान्तशब्दः ।
* पञ्चदशानां पूरण्यौ पञ्चदश्यौ । 'पञ्चनख' - ५ - १२८५ - सिंह.
द्र० इभारिशब्दः ।
(पञ्चवाण ) -- ५ - २२९ - अभहे.
द्र० अङ्गजशब्दः ।
( पञ्चवाण ) - ५ - १६ - (प.) - अमदेव.
द्र० अङ्गजशब्दः ।
पञ्चभद्र -५-४३४- धुताना व्यसनी.
[] विप्लुत, व्यसनिन् ।
* पञ्च भद्राणि - कल्याणानि अस्य पञ्चभद्रोSभद्रः, विपरीतलक्षणया भद्रमुखवत् । पञ्चभद्र -५ - १२३६ - पं ययाली घोडो.
* पञ्चहृदयादीनि (हृत्पृष्ठमुखपावनि) श्वेतानि भद्राणि कल्याणहेतवोऽस्य पञ्चभद्रः । पञ्चम-५ - १४०१ -सात
સ્વામાંતે
પાંચમે
स्व२.
अ. ५२
Jain Education International
पञ्चाचिषु
* पञ्चमस्थानभवत्वात् पञ्चमः । यदाह'वायुः समुत्थितो नाभेरुरोहकण्ठमू सु । विचरन् पञ्चमस्थानप्राप्त्या 'पञ्चम' उच्यते ॥५॥ पश्चमुख-५ - १९६- ४२.
० अग्रहासिनुशब्दः ।
* पञ्च मुखानि-सद्यो -जान वामदेवाऽघोरतत्पुरुषे शानलक्षणानि अस्य पञ्चमुखः । पञ्चयज्ञपरिभ्रष्ट - - ८५९ - यज्ञ वगेरे पांय યજ્ઞથી ભ્રષ્ટ થયેલ. [] मलिम्लुच ।
* पञ्चभित्र 'हायज्ञादिभिः परिभ्रष्टः । पञ्चलौह-१ - १०५०- तां [] सौराष्ट्रक ।
पञ्च ताम्र - रीति- त्रपु - सीसक-कालायस - लक्षणानि लोहानि अस्मिन् पञ्चलौहम् । पञ्चशाख - ५'- ५९१ - हाथने। पले. द्र० करशब्दः ।
* पत्रच अङ्गुलिलक्षणाः शाखा अस्य पञ्चशाखः ।
४०९
वगेरे पांय धातु.
पञ्चशिख - ५- १२८४ - सिंह.
द्र० इभारिशब्दः ।
* पञ्च शिखा अस्य पञ्चशिखः, पचभिः श्यति वा । पञ्चाङ्गगुप्त
द्र० कच्छपशब्दः ।
* पञ्चाङ्गेन गुप्तः पञ्चाङ्गगुप्तः । पञ्चाङ्गी - स्त्री - १२५१- लगाम, योउछु. द्र० कविकाशब्दः ।
* पञ्च अङ्गानि अवयवा यस्याः पञ्चाङ्गी । पञ्चाङ्गुल-५ - ११५०-२ डी.
द्र० एरण्डशब्द: ।
* पञ्च अङ्गुलयोऽस्य पञ्चाङ्गुलः, अङ्गुलिसदृशपञ्चपत्रावयवत्वात् 'बहुव्रीहेः काष्ठे' |७|३|१२४|| इति । यः समासान्तः ।
For Private & Personal Use Only
५- ११५३-अयमो.
पञ्चाचि - ५ - ११७-मुध आई.
द्र० शशब्दः ।
www.jainelibrary.org