________________
प्रक्रिया-कोशः
आज्य *पुसा योगः पुंयुक् तत्र आचार्यस्य भार्या इति । धनुर्वदन्त्याजगवं पिनाकिकरगोचरम् । आचार्टी मातुला" (२१४६३) इति ङीः
आजानेय--१२३४-ॐखान छोडे. आचित-पु-८८५-पीसतुवा प्रभाए। १२तु
कुलीन । *पुसा हि द्वे पलसहस्त्रे वोढं शक्यते आचीयते
*आजेन क्षेपेण आनीयते वशीक्रियते इति स्म इति आचितः ।
आजानेयः । आचित-पु-८८५-६शमा२ प्रमाण सानु
आजि-स्त्री-७९७-१४ ते भारा दश संख्याः आचीयते स्म इति
द्र०अनीकशब्दः । आचितः क्लीबेऽयमित्यन्ये ।
*अजन्त्यधिक्षिपन्त्यस्यां इति आजिः, स्त्रीलिङ्गः आचित-न.-१४७३-पुष्य मरेतु
'पादाच्चात्यजि" (उणा-६२ ) इति णिदिः । पूर्ण, छन्न पूरिन, भरित, निचित, व्याप्त ।। आजिभिष्मभू-पु-८०९-भय४२ युद्धभूमि [छादित शि.१३२]
वीराशसन, (वीराशसनी)। आचीयते स्म इति आचितम् ।
*आजेः सङ्ग्रामस्य भिष्माऽतिघोरा भूमिः आच्छाद-पु-६६६ पत्र
इति आजिभिष्मभूः । द्र० अंशुकशब्दः ।
आजीव-पु-८६५-मावि *आच्छाद्यतेऽनेनाऽऽच्छाद: "युवर्ण'-(५६३
जीवन, वार्ता, जीविका, वृत्ति, वेतन । १२८) इत्यल: आच्छादनमपि ।।
*आजीवन इति आजीवः आजीवन्त्यनेनेति वा । आच्छादन-.-६६६-(२२.५४) वस्त्र
आज-१६५८-मणारे २४मां नांव द्र० अंशुकशब्द ।
विष्टि । *आच्छाद्यतेऽनेनाऽऽच्छादः “युवर्ण-५।३।२८, *आजवति इति आजः “दिद्युददृ" (५।२।८३) इत्यल: आच्छादनमपि ।
इति क्विपि निपात्यते । अच्छुरितक-न-२९८-8ोध थाय ते २५ आज्ञा-स्त्री-२७७-भ माज्ञा *उत्प्रास्यते सामर्षोऽन्यः क्रियतेऽनेनोत्प्रास उप
द्र०अववादशब्दः । हास, उत्प्रास सहिते हासे आच्छुरणमाच्छुरितकम् ,
*आज्ञापन इति आज्ञा चुरादिणिचो ऽनित्यत्वात् 'परच्छेदन अवच्छुरितम्" इति कात्यः ।
'उपसर्गादातः (५।३।११०) इयड । आच्छोदन-न-९२७-१२
आज्य-न-४०७-धी द्र०आखेटशब्दः ।
द्र० आधारशब्दः *आचोद्यन्ते प्राणिनोऽस्मिन् इति आच्छोदन
* आ अज्यतेऽनेन इति आज्य 'कुप्यभिद्य" पृषोदरादित्वाच्चस्य छत्वम् ।
-(५।११३९) इति क्यपि निपात्यते ।। आच्छोदन-न-३९६ (श९१)- क्षा सनास आज्यवारि--१०७५-धीन हरियो નું ધાવણ
आज्याद । द्र आचामशब्दः ।
*आज्य वारि यस्य स इति आज्यवारिः । आज-पु-१३३५ (श. १८५)- पक्षी आज्योद-.- १०७५-घाना हरीया द्र०गृध्रशब्दः ।
आज्यवारि । आजक-१४१७-१४शनी समुख
*आज्य उदकं यस्य स इति आज्योदः । आजगव-न.-२०१-४२नु धनुष्य
अञ्जनेय-पु-७०५-७नुमान पिनाक, अजकाव । अजगव-अजगाव शि.१४] द्र०अर्जुनध्वजशब्दः । *अजगवोऽस्थिविकारः तस्येद आजगव यत्कात्यः *अञ्जनाया अपत्य इति आञ्जनेयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org