________________
आग्निनि
अभिधान व्युत्पत्ति સળગાવવો તે..
नीभव, गी:पति, बृहतीपति, उतथ्यानुज, गुरु, [महामति, द्र० अग्निकारिका शब्दः ।
प्रख्यस् , प्रचक्षसू, वाच्, वाग्मिन् , गौर, दीदिवि, *अग्निमिन्धेऽग्नीध् ऋत्विगविशेषः तस्येयमा- गीरथ शे.१४/१५, सप्तर्षिज, शि. १०] । ग्नीध्रा "गृहेऽग्नीधो रणधश्च (६।३.१७४) इति रण् । आचाम-पु-३९६- ३॥ मनानु घोपण, प्रज्ञादित्वात् स्वार्थेऽणि आग्नीध्रीत्यपि ।
ઓસામણ आग्नीध्री-श्री.-८१४ (शि. ७१)-विष पोरे
निःस्राव, मासर, [भक्तमण्ड, प्रसाव, प्रस्रव, આપી અગ્નિ સળગાવવા તે.
आच्छोदन, आस्रव शे. ८६] । _*द्र० अग्निकारिकाशब्दः ।
* आचाम्यते इति आचामः । आग्नेय--१२३-मस्यपि
आचार-५-८४३-शुद्धायर शिक्ष, यात्रि द्र० अगस्तिशब्दः ।
चरित्र, चरित, चारित्र, चरण, वृत्त, शील । *अग्नेरपत्य इति आग्नेयः तद शत्वात् "कल्य.
*आचरण इति आचारः । ग्नेरेयण्” (६।१।१७) इत्येयण् ।
आचारवेदी-पु.-९४८-तीय 5 3 शा आग्नेय-न.-६२१-साही
પુરૂષોની જન્મભૂમિ द्र० असृजशब्दः।
आर्यावर्त्त, पुण्यभ् । *अग्नये हित इति आग्नेय "कल्यग्नेरेयण्"
*आचारस्य वेदीव इति आचारवेदी विन्ध्यादः . (६।१।१७) इत्येयण् ।
हिमाद्रेश्च मध्यभागः यदव्याडि:(आग्नेयी) स्त्री-१६९-मनि ।.
आसमुद्राच्चवैपूर्वादासमुद्राच्चपश्चिमात् । आग्रहायणिक-पु-१५३-भागस२ भास हिमवद्विन्ध्ययोमध्यमार्यावर्त विदुर्बुधाः ॥ इति । वत्सरादि, मार्गशीर्ष (मार्ग) सह, सहस् ।
आचाराङ्ग-न.-२४३-प्रथम भगनु नाम. *आग्रहायणी पौर्ण मास्यस्य आग्रहायणिकः,
*आचरण' इति आचारः, आचर्यते इति वा "आग्रहायण्यश्वत्थादिकम्' (६।२।९९) इति निपात्यते ।
शिष्टाचरितो ज्ञानाद्या सेवनविधिरित्यर्थः, तत्प्रतिपादको आग्रहायणी-स्त्री-१५०-भाग पुनम. ग्रन्थोऽपि आचारः, स चासौ अङ्ग च इति आचा.
मार्गशीर्षी । ___ *अग्रहायनस्य “पूर्व पदस्था"-(२।३।६४) इति
आचार्य--७८-माया, 24tv.२. गत्वे अग्रहायणमेव प्रज्ञादित्वा दणि ङ्याम् आग्रहायणी
अनुयोगकृत् ।
*आचर्यते-सेव्यते इति आचार्य:, आचारे मार्गशीर्षादाराभ्य वत्सरप्रवृत्तेः ।
साधुरिति वा, आचार ग्राह्यतीति नैरुक्तः मन्त्रयाख्याआघाट-पु.-९३२-महा, 6.
कृदाचाय इत्यन्ये । द्र. अन्तशब्दः ।
आचार्या-स्त्री-५२४-स्त्री माया *आघटते जनोऽत्र इति आघाटः
___ *स्वतः पुयोग' विना स्त्री आचार्या । आघार-पु-४०७-धी
आचार्यानी-स्त्री-५२३-मायाय नी स्त्री वृत, हविष्य, आज्य हविष
आचायी। *आधारयति इति आधारः ।
*पुंसायोगः पुयुक् तत्र, आचार्यस्य भार्या इति आङ्गिक-.-२८३--4 थी ४२।येस अभिनय.
आचार्यानी "मातुलाचा" (२१४/६३) इति ङीः पक्षे आडिरस-५-११९-गुरुप्स२५ति
तत्सन्नियोगे आन् चान्तः क्षुम्नादित्वाद् णत्वाभावः । बृहस्पति, सुराचार्य, (देवगुरु) जीव, चित्र
आचार्यो-स्त्री-५२३-मायायनी स्त्री शिखण्डिजवाचस्पति, द्वादशार्चिस् , धिषण, फल्गु
आचार्यानी ।
राङ्गम ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org