________________
प्रक्रिया - कोश:
आक्षपाटलिक-५-४७९ (शि. ३५ ) - परीक्षा
કરનાર
कारणिक, परीक्षक । आक्षपाद - ५ - ८६२ - नैयायि न्यायिक, योग ।
* अक्षस्तृतीयनेत्र पादेऽस्य इति आक्षपादः, अक्षपादस्यायमाक्षपादः । आक्षारणा - स्त्री - २७२ (शि. १७ ) - मैथुन विषઅપવાદ મૂકવા તે.
યક
क्षारणा (दूषण)
आक्षारित - ५ - ४३६ (शि. 37 ) उपडा साय द्र० अभिशस्तशब्दः । आक्षेप - ५-२७२ निध
द्र० अभीषङ्गशब्दः ।
* आक्षेपण इति आक्षेपः । आखण्डल - ५ - २ (परि.) - ४न्द्र (रुढशह) आखण्डल - ५ - १७१-४न्द्र
७७
द्र० अच्युताग्रजशब्दः ।
* आखण्डयति इति आखण्डलः । आखनिक - ५- १२८८ - भु
किर, किरि, भूदार, सूकर (सुकर ) कोल, वराह, क्रोड, पोत्रिन्, घोणिन् वृष्टि (सृष्टि) स्तब्धरोमन्, दंष्ट्रिन्, किटि, आस्यलाङ्गल, शिरोमर्मन्, स्थूलनास, बहुप्रज, [कुमुख, कामरूपिन्, सलिलप्रिय, तलेक्षण, वक्रदंष्ट्र, पङ्कक्रीडनक, शे. १८५ / १८६] ।
*आखनति इति आखनिकः, "आङः पणिपमि"( उणा - ३९) इति बहुवचनादिकः, आखनः खातविशेषः सोऽस्यास्तीति वा ।
आखु - ५. स्त्री - १३००-३६२
मूषिक, मूषक ( मुषक), वज्रदशन, खनक, उन्दुर, उन्दुरु, वृष, सूच्यास्य, वृषलोचन, [ उन्दर शि. १५५] ।
* आखनति इति आखुः पुंस्त्रीलिङ्गः ' पराङ्भ्यां शृखनिभ्याम् ” ( उणा - ७४२ ) इति द्विदुः । आखुग-५ - २०७ - गणपति
हेरम्ब,
गणेश विघ्नेश, (प्रमथाधिप,
Jain Education International
आग्नित्रा
विघ्नराज), पर्शुपाणि, (परशुधर) विनायक, द्वैमातुर, गजास्य, एकदन्त, लम्बोदर, ( मूषिकरथ ) [ पृश्निगर्भ, पृभिशृङ्ग, द्विशरीर, त्रिधातुक, हस्तिमल्ल, विषाणान्त शे. १२/१३] ।
यौगिकत्वाद्
* आखुणा गच्छति इति आखुगः, Sasu |
आखेट - ५. - ९२७- शिर
पापद्धि, मृगया, मृगव्य, आच्छोदन । *आखेट्यन्ते उत्त्रास्यन्ते प्राणिनोऽस्मिन् इति
आखेटः ।
आखोर - ५- १५७ (शे. २६) - ना
३० उष्णशब्दः । आख्या - स्त्री - २६०-नाम द्र० अभिव्याशब्दः ।
* आख्यायते ऽनया इति आख्या । आगन्तु -५-४९९-महेमान द्र० अतिथिशब्दः ।
आगम - ५ - २४२ - आगम, शास्त्र राद्वान्त, सिद्धान्त
संमय ।
कृतान्त,
*आगम्यते इति आगमः ।
आप्तोक्ति,
आगस्र - 1 - ७४४-२५५४ द्र० अपराधशब्दः ।
*अगति कुटिल गच्छत्येनेनाऽऽगः क्लीबलिङ्ग: "वस्त्यगिभ्यां णित्' (उणा - ९७०) इत्यस् । आगू - स्त्री - २७८ - स्वीजर
द्र० अङ्गीकारशब्दः ।
*आगच्छत्यनया पौरुष इति आगूः स्त्रीलिङ्गः " भ्रमिगमितनिभ्यो डित्" ( उणा - ८४३) इति ऊः । आग्निमारुत- ५.१२३ - अगस्त्य ऋषि
For Private & Personal Use Only
द्र० अगस्तिशदः ।
* अनिश्च मरुच्च तयोरपत्य इति आग्निमारुतः तद ंशत्वात् अणि “देवतानामात्वादौ ” (७०४६२८) इत्युभयपदवृद्धी, “इवृद्विमत्यविष्णौ,” (३२८४३) इति आत्वापवादः इः, पीतान्ध्यादयो यौगिकाः । आग्नीधा- स्त्री - ८१४ - विष वगेरे खायी अग्नि
www.jainelibrary.org