________________
आटपुरुष
अभिधान-ध्युत्पत्ति (आटरुष)-पु-११४०-१२शी (वनस्पति विशेष)
तुवरी, वर्णा ! द्र०आटरूषकशब्दः ।
____ *आ ढौकते इति आढकी 'कीचक"-(उणा-३३) *आ अटति इति आटरूपः "कोरदूष-(उणा | इत्यके निपात्यते । -५६१ इत्यूषे निपात्यते ।
आढकी-स्त्री-१०५६-सौराष्ट्रनी भाटी, ५८:51. आटरूषक-११४०- . ५२७शा-(वनस्पति विशेष) सौराष्ट्री, पार्वती, काक्षी, कालिका, पर्पटी,
वृष, वासा, (आटरूष, अटरूष) वैद्यमातृ, सती, तुवरी, कंसोद्भवा, काच्छी, मृदाह्वया-मृद् सिंही, वाशिका, सिंहास्य, वासक, वाजिदन्तक [वाशा, (मृत्तिका, मृत्स्ना, मृत्सा)। अटरूषक शि.१०२] ।
*आढौकते इति आढकी । ___*आ अटति इति आटरूषः आटरूषः एव इति आढय-पु-३५७-धनवान, धनाढ्य आटरूषकः स्वार्थे कः ।
इभ्य, धनिन् ईश्वर, ऋद्ध, (समृद्ध)। आटि-स्त्री-१३३८- प्रारनु पक्षीश।
*अध्यायन्ति इति आढयः पृषोदरादित्वात् आति, 'आटी आडी' शरारि 'शरालि,
आढौकते इति ‘शिक्यास्यादयः-(उणा--३६४) शराली, शराति, शराटि, शराडि' ।
इति यान्तो निपात्यते। *आतति इति आटिः बाहुलकात् णिदिः ।
आणवीन-न.-९६६-४गनु तर
अणव्य । 'आटी'-स्त्री-१३३८-शरा भेजतनु पक्षी
*अणोः क्षेत्र' इति आणवीन' "वडणुमाषात्" द्र०आटिशब्दः ।
(७।१।८२) इति यः पक्षे ईनञ् च । आटोप-५-१४९९-मावेश, २
आणि-पु. स्त्री-७५६-५शन पास। आवेश, सरम्भ ।
अणि । *'ट्रपः सौत्रः' आटोपनं इति आटोपः ।
*अणति शब्दायते इति आणिः कृशकृटि"आडम्बर-पु. न.-७९९-युछने। ५७६, ढोस
(उणा-६१९) इति वा णिदिः पुंस्त्रीलिङ्गः, अक्षस्य पडह ।
नाभि क्षेप्यस्य काष्ठस्याऽग्रेऽन्ते बन्धार्थ कीलः इत्यर्थः। *आदम्यते इति आडम्बरः "जहर"-(उणा
आण्ड---६१२ (शि.४७)-2431A ४०३) इत्यपरे निपात्यते पुंक्लीबलिङ्गः ।।
द्र०अण्डकशब्दः । 'आडी-स्त्री-१३३८- मे रनु पक्षी, शरारी
आतङ्क-५-३०१-भयान २सनो स्थायी भाव भय द्र०आटिशब्दः
भय, भी, भीति, आशङ्का, साध्वस, दर, आढक-त्रि-८८६-या२ प्रश्य प्रमाण माना कोरे
भिया । चतुर्भि प्रस्थैः आढौक्यते इति आढकः त्रिलिङ्गः
*आतङ्कन इति आतङ्कः । "कीचल”- (उणा-३३) इत्यके निपात्यते ।।
आतङ्क-५-४६२-२॥ आढकवाप-पु-९६९-४ मा५ धान्य पापी
टअपाटयशब्दः । २४५ ते १२.
*आतङ्कत्यनेन इति आतङ्कः । आढकिक ।
आततायिन्-५-३७२-१५ ४२वान तैयार थयेसो आढकिक-.-९६९- ४७ धान्य पापी
घातोतद्य । શકાય તેવું ખેતર,
*वद्योद्युक्तः सनद्धः सन् यो वधार्थ मुद्युतः स आढकवाप ।
आततः तादृशः सन् एति वधार्थ धावति इति आतआढ़की-श्री-१७५१-तुवेर
यी आतत पलायमानं वा तयते आततायी, वध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org