SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः आत्मन् उपलक्षण', यत्स्मृतिः * तुरत्वरणे" सौत्रः आतोरति इति आतुरः । अग्निदो गरदश्चैव शस्त्रपाणिध नापह । आतोद्य-.-२८६-वामित्र क्षेत्रदारहर व षडेते आततायिनः ।। वाद्य, वादित्र, तूर्य, तूर, स्मरध्वज । आतप-पु-१०१-त *आतुद्यते इति आतोद्यम् । प्रकाश, तेजम् उद्योत, आलोक, वर्चस् आत्तगन्ध-५-४४०-पराभव पामे (द्योत)। अभिभूत । *आतपति इति आतपः । *आत्तो गृहीतो गन्धोऽभिमानोऽस्य इति (आतपत्र)-'.-७१७-छत्री आत्तगन्धः । द्र० आतपवारण शब्दः । आत्मगुप्ता-ख-११५१-क्य आतपवारण-1-७१७-४त्री कपिकच्छू 'अजहा, जहा, अध्यण्डा, कण्डुरा, छत्र, (आतपत्र उष्णवारण) [नृपलक्ष्मन् , । कण्डूरा, प्रावृषायणी, ऋष्यप्रोक्ता, शूकशिम्बि, शूकशिम्बा, श. १४१] । व पिकच्छु, 'मर्क टी'। *आतपः वार्यतेऽनेन इति आतपवारणम् । *आत्मना गुप्ता इति आत्मगुप्ता स्पश विषय आतर-५-८७९-वहारानुलाई त्वात् । तरपण्य । आत्मघोष-पु-१३२२-113। *आतरन्ति अनेन इति आतरः । द्र० अन्यभृतशब्दः । आतापी-पु-१३३४-समी *आत्मनः स्वनाम्नो घोषोऽस्य इति आत्मघोषः [चिल्ल, शकुनि, 'आतायिन्' । काकेति वाशनात् । *आतयति इति आतापी । आत्मज-५-९-(५२.)-जातिवाय शहने ॥ 'आतायिन् १-५-१३३४-समडी શબ્દ લગાડવાથી કુટુંબી વાચક શબદ બને. ट्र० आतापीशब्दः । आत्मज-पु-५४२-पुत्र आति-स्त्री-१३३८-१२।२री, प्रानु' पक्षी द्र० अङ्गजशब्दः । द्र० आटिशब्दः । आत्मनः जायते इति आत्मजः, "अजातेः"*अतति इति आति: “पादाच्चा"-(उणा-६२.०) इति णिदिः । (५११११७०) इति डः । आतिथेयी-स्त्री-४९९-पहभानगिरी आत्मज-पु.६ (५२.)-प्रमा [आवेशिक, आतिथ्य । आत्मयोनि, आत्मरुह, आत्मजन्मन् , *अतिथी साधुः इति आतिथेयी स्त्रीक्लीबलिङ्गः आत्मभू आत्मसूति आत्मसंभव (परि)] 'पथ्यतिथि” (७।१।१६) इति एयण । आत्मजन्मन्-६ (५२) यमा आतिथ्य-न.-४९९-भाभानगिरी [द्र. आत्मजशब्दः परि] आवेशिक, आतिथेयी । आत्मजा-खी-५४२ पुत्री *अतिथये इदं इति आतिथ्यम् , 'ण्योऽतियः" द्र० अङ्गजाशब्दः । (७।१।२४) इति ण्यः । *आत्मनः जायते इति आत्मजा । आतिथ्य-पु. (शि. ३८)-४९९-भमान आत्मदर्श-५-६८४-मासे द्र० अतिथिशब्दः । मुकुर, आदर्श, दर्पण, [मुकुर शि ५७] । आतुर-धु-४५९-राणी *आत्मा दृश्यतेऽनेन इति आत्मदर्शः। द्र० अपटुशब्दः । । आत्मन्-५-१३६६-मात्मा ४१. अ.११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy