________________
आत्मन्
namanna
क्षेत्रज्ञ, पुरुष, चेतन [जीव शि. १२३] । |
*अतति संसरति इति आत्मा पुलिङ्गः। "सात्म"-(उणा-९१६) इति मनि निपात्यते । आत्मन्-पु-१३७६-स्वभाव २५३५.
स्वरूप, स्वलक्षण, स्वभाव, प्रकृति, रीति सहज, धर्म, रूपतत्त्व, सर्ग, निसर्ग, शील, सतत्त्व, संसिद्धि, ।
*अतति अनेन इति आत्मा । आत्मप्रवाद-4.-२४७-सातभु पूर्व
*नयदर्शनैरात्मान प्रवदति इति आत्मप्रवादम् । आत्मभू-पु-२१३-ब्रह्मा
द्र० अजशब्दः ।
*आत्मनः भवति इति आत्मभूः यौगिकत्वात् आत्मयोनिः इत्यर्थः । आत्मभू-पु.-२१७-विY
द्र० अच्युतशब्दः ।
*आत्मनः भवति इति आत्मभूः । आत्मभू-पु.-६ (५२)-[१॥
[द्र० आत्मज शब्दः । (प२ि.)] (आत्मभू)-पु-२२९-भद्देव
O(मनोयोनि, चेतोभव, श्रृङ्गारयोनि. श्रृङ्गारजन्मन् , सङ्कल्पयोनि, स्मृतिभू , आत्मयोनि) । आत्मभरि-५-४२७-पेटम।
स्वोदरपुरक, कुक्षिम्भार, उदरम्भरि ।
*आत्मान एव बिभर्ति इति आत्मभरिः "कुश्यात्मो'- (५।१९०) इति खिः । (आत्मयोनि) पु.-२२९-४ाभव
द्र० आत्मभूशब्दः । आत्मयोनि-:-६-(परि) श्रमा
द्र० आत्मजशब्दः । (आत्मयोनि) पु.-२१३-ब्रह्मा
द्र० अजशब्दः । आत्मरुह-पु-६ (परि.)-यमा
द्र० आत्मजशब्दः । आत्मसंभव-पु-६ (५२.)-यमा
द्र० आत्मजशब्दः ।
अभिधानव्युत्पत्ति आत्ममृति-धु-६ (५२.)-यमा
द्र. आत्मजशब्दः । आत्माशिन्-धु-१३४४-माती
द्र० अण्डजशब्दः।
*आत्मैव आत्मा मत्स्यजातिः तां अनाति इति आत्माशी । आत्मीय-त्रि-५६२-पोतानु
निज, स्व, स्वकीय
*आत्मनोऽयं इति आत्मीयः “दोरीयः" (६।२।३२) इति ईयः निपात्यते । आत्रेय-५-६२-२सपातु
द्र० अग्निसम्भवशब्दः ।
*अत्रेरपत्यमिव तज्जन्यत्वात् आत्रेयः । आत्रेयी-स्त्री-५३५-४२१४ा स्त्री
द्र० अवीशब्दः ।
*आत्रायते इति आत्रेयी “य एच्चातः " (५।११२८) गौरादित्वाद् ङीः, अरपत्यमित्येके। आथर्वण-न. ९९७-७१९ ३६५ाहानु शांतिघर
शान्तिगृह [शान्तीगृह शि. ८७] ।
*आथर्वणिकानां धर्म आम्नायः सङ्घो वा आथर्वणः “आथर्वणि"-(६।३।१६७) इति अणि साधुः सोऽत्रास्ति आथर्वणम् अभ्रादित्वात् अः । आदर्श-५-६८४-मार से।
द्र० आत्मदर्श शब्दः ।
*आदृश्यते रूपमस्मिन् इति आदर्शः । आदान)-'.-७३८-04 पासेथा अक्षय ५२७. आदि-पु-१४५९ - प्रथम पडे
द्र० अग्रशब्दः ।
*आदीयते प्रथमतयेत्यादिः पुलिङ्गः धर्म वृत्तित्वेऽपि अजहल्लिङ्गः यथा-आदिगर्ग कुलम् । आदिकवि-पु- ८४६- (शि. ७४)- ५
द्र० कविशब्दः । आदितेय (प.प.)-५-८८ हेव
ट्र० अनिमिषशब्दः ।
*न ददाति दुःरवमित्यदितिः 'नगोदागो-" (उणा-६६७) इति डितिः अदिते.मदिती तस्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org