________________
प्रक्रियाकोशः
८३
आन
अपत्यानि आदितेयाः 'झ्याप्त्यूङ' - (६।१७०)
यष्ट्र, तिन् , याचक, यजमान । इति एयण यौगिकत्वात् आदित्या अदितिजा इत्यादयोऽपि । | *आदिशति स्वाम्येन इति आदेष्टा । आदित्य-पु-९५-१५
आद्य--.-१४५८-प्रथम पहेतु द्र० अंशुशब्द ।
द्र. अग्रशब्दः । *अदितेरपत्यं लोकरूढया आदित्यः “अनिदमि". *आदौ भव इति आद्य', आदिर्धर्ममात्रेऽत्र (६।१।१५) इत्यादिना व्यः ।
दिगादित्वाद् यः । आदित्य (दि. ५)-धु-१११-पुनव सनक्षत्र. आधून-पु-४२८-४१°नी ६२७।२डित पुनर्वसु, यामक।
औदरिक । *अदितिदेवता अनयोरादित्यौ ।
ईषद्दीव्यति स्म इति आधुनः, 'पुदि"
(४।२।१२) इति क्तस्य नत्वे "अनुना"-४११११०८) (आदित्य) (५. प.)-पु-८५-हेव
इति व ऊट । द्र० अनिमिषशब्दः ।
आधार-५-१०९६-पाशीनाम आदित्यसूनु-धु-७०५-सुश्रीय
*आध्रियन्तेऽम्भांसि अस्मिन् इति आधारः क्षेत्रासुग्रीव ।
दिसेकार्थ यत्राम्भः संचीयते इत्यर्थः । *आदित्यस्य सूनुः इति आदित्यसूनुः ।
आधि-स्त्री-३१२-भानसि पी आदिम--.-१४५८-प्रथम पतु
व्याधि, रुजाकर । द्र. अग्रशब्दः ।
आधि-स्त्री-८८२-अपहारने घरे भीर भुलीवरतु *आदौ जात इति आदिमम् ।
बन्धक । आदिराज-५-७००-पृथु। आहिस
*आधीयतेऽसौ इति आधिः । पृथु, वैन्य।
आधि-खी-१३७१-मानस पी. *आदिश्चासौ राजश्च इति आदिराजः ।
आधोरण (प. प.)-पु-७६२-भलापत आदीनव-पु-१३७५-३५, ४८, दुम
हस्तिपक, गजाजीव, इभपालक (मण्ठ दे.) । दोष, आस्रव, आश्रव ।
*आधोरयन्ति हस्तिन इति आधोरणाः नन्द्यादि*आसमन्तात् दीयन्ते क्षीयन्ते गुणा अस्मिन्ना- त्वादनः । दीनवः “कैरव"--- उणा-५१९) इति अवे निपात्यते । । आध्यान-1.-३०८-२०२९, स्मृति । आदेश-५-२७७-माशा, हुम
स्मरण, स्मृति । द्र० अववादशब्दः ।
आध्राण न.-४२६-तृति, परावयु *आङः परो देशः
तृप्ति, सौहित्य । इति आदेशः ।
*आध्रायते इति आधाणम् । आदेशिन्-५-४८२-योतिषी, वन
आध्राण-पु.-४२६-(शि.३०)-त घरायस सांवत्सर, ज्योतिषिक, मौहूर्तिक, निमित्तविद्, । द्र. आध्रातशब्दः। दैवज्ञ, गणक, ज्ञानिन् , कार्तान्तिक विप्रश्निक, ईक्षणिक, आध्रात-पु-४२६-तृप्त यशये [नैमित्तिक, नैमित्त, मौहूर्त शि. ३१] ।
तृप्त, सुहित, आशित [आध्राण शि.30] । *शुभाशुभमादिशतीत्येवं शीलः इति आदेशी ।
*आध्रायति स्म इति आध्रातः, आध्राणोऽपि । आदिष्ट-पु-८१७-यमान, ५१ ४२नार
आन-५-१३६८-मरना श्वास
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org