________________
आनक
उच्छ्वास, आहर । *अनित्यनेन इति आनः । आनक-धु-२९३- भि, ढोर
भेरी, दुन्दुभि, पटह ।
*अणति शब्दायते इति आनक "अणेङित्' (उणा-७२) इति आनकः पुंलिङ्गः वाचस्पतिस्तुः"पटहस्त्वानकोऽस्त्रियाम्' इत्याह । आनकदुन्दुभि-पु-२२३-२४१ (पति )
वसुदेव, भूकश्यप, दिन्दु ।
*हरौ जाते आनका दुन्दुभयश्चास्य गृहे नेदुरिति आनकदुन्दुभिः, आनकदुन्दुभो वसुदेवपितत्वेके। आनत-न.-१४५६-नमे
द्र०अधोमुखशब्दः ।
*आ नमति स्म इति आनतम् । आनतज (म.व.)--९३-नवमा वसोनावी ।
*आनतकल्पे जाता: इति आनतजाः । आनद्ध-.-२८७-मृगदेव
*आनह्यते स्म इति आनद्धं अवनद्धं च । आनन-1-५७२- सुम
तुण्ड आस्य, मुख, वक्त्र, लपन, वदन, दन्तालय तेर, घन, चर, घनोत्तम, शे.१२०] ।
*आ समन्तादनित्यनेन इति आननम् । आनन्द-५-३१६-१, मान
हर्ष, चित्तप्रसन्नता, हुलाद, प्रमोद, प्रमद, मुद्, प्रीति, आमोद, सम्मद, आनन्दथु ।
*आनन्दन इति आनन्दः पुलिङ्गः । आनन्द-५-६९८-सहेव
द्र. अचलशब्दः ।
*आनन्दयति लोक' इति आनन्दः । आनन्दथु-५-३९६-६५, यानन्द
द्र० आनन्दशब्दः ।
*आनन्दन इति आनन्दथुः पुलिङ्गः । आनन्दन-न.-७३९-मित्र कोरेने आसिगना- | દિથી આનંદ ઉપજાવે તે
आप्रच्छन, सभाजन, 'स्वभाजन' ।
अभिधानव्युत्पत्ति *आनन्द्यते इति आनन्दनम् । आनन्दप्रभवन-६२९.-पाय, शुई.
शुक्र, रतस् ,बल, बीज, वीर्य, मज्जसमुद्भव, पुंस्त्व, इन्द्रिय, किट्टवर्जित, पौरुष, प्रधानधातु ।
*आनन्दात् प्रभवति इति आनन्दप्रभवम् । आनय-५-८१४-४ना संसार
उपनाय उपनय, वटूकरण ।
आनयन इति आनयः । आनाय-५-९२९-'1३14:पानी Mण
मत्स्यजाल |
*आनयन्ति अनेन इति आनयः "अनायो जाल"- (५।३।१३६) इति घञ् । आनाह पु-४७१-५।२। ( पेशामा )
विबन्ध ।
आनहन विण्मूत्रनिरोधः इति आनाहः । आनाह-धु-१४३१-या
दैय, आयाम ।
*आनह्यतेऽनेन इति आनाहः । आनिली स्त्री-११२ स्वाति नक्षत्र
स्वाति । *अनिलो देवताऽस्याः इति आनिली । आनुपूर्वी-खन.-१५०४ - अनुभ, परिपाटी
द्र० अनुक्रमशब्दः ।
अपूर्वानुक्रमेण अनुपूर्व तद्भावः आनुपूर्वी स्त्रीक्लीबलिङ्गः कलीबे आनुपूर्व्यम् । आनुपूर्व्य-न-११(२१. १३५)- मनु परिपाटी
द्र० अनुक्रम शब्दः । आन्तःपुरिक-धु-७२६ (शि. १३-मन्तःपुरने। અધિકારી
द्र० अन्तःपुराध्यक्षशब्दः । अन्तःवैश्मिक-पु.-७२३ (शि. ६ ३)- मन्तःपुरने। અધિકારી
द्र० अन्तःपुराध्यक्षशब्दः । आन्दोलित-न.-१४८१-सावे. ५ पेतु
प्रेडोलित, तरलित, लुलित, प्रेङ्खित, धुत, चलित, कम्पित, धूत, वेल्लित, ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org