________________
प्रक्रियाकोशः
आप्रच्छन
*आन्दोल्यते स्म इति आन्दोलितम् । आन्वीक्षिकी-खी-२५१-न्याय शास्त्र
तर्कविद्या । * प्रत्यक्षागमाभ्यामीक्षितस्य पश्चात् ईक्षणं इति अन्वीक्षा सा प्रयोजन अस्यां इति आन्वीक्षिकी । आन्वीक्षिकी स्त्री-२५३-भाभी विद्या आपगा-स्त्र-१०८०-नही
नदी, हिरण्यवर्णा, रोधोवक्रा, तरङ्गिणी, सिन्धु, शैवलिनी, वहा, हृदिनी, स्रोतस्विनी, 'स्रोतस्वती', निम्नगा, स्रोतम् , निर्झरिणी, सरित् , तटिनी, कूलकषा, वाहिनी, कर्पू, द्वीपवती, समुद्रदयिता, धुनी, धुनि, स्रवन्ती, सरस्वती, पर्वतजा, जलधिगा, कूल्या, जम्बा. लिनी, [हादिनी शि..]
आ अपगच्छति इति आपगा, आपमब्धि गच्छतीति वा, अप् सम्बन्धिना वेगेन आपेन वेगेन गच्छतीति वा "नाम्नो"-- ५।१।१३१) इति डः । आपण-घु-१००२-६४ान
द्र० अट्टशब्दः ।
*एत्य पणायन्त्यस्मिन् इति आपण: "गोचर''(५/३११३१) इति घः ।। आपणिक-धु-८६७-वेपारी
वाणिज, वणिज् , क्रयविक्रयिक, पण्याजीव, नैगम, वैदेह, सार्थवाह [प्रापणिक शि.७७] ।
*आ पणायति इति आपणिकः 'आङः पणिपनि"-(उणा-३९) इति इकः आपणः प्रयोजन अस्येति वा, प्रापणिकोऽपि । आपद-स्त्री-४७८-आपत्ति
विपत्ति, विपद् । *आपदनं इति आपत् ।। आपन्न-५-४७८-मापत्तिमा आवस
*आपद्यते विपद गच्छति स्म इति आपन्नः । बापन्नसत्त्वा-श्री-५३९-गभवती स्त्री
द्र० अन्तर्व लीशब्दः
*आपन्न गृहीतं सत्त्व गर्भोऽनया इति आपन्नसत्त्वा । आपमित्यक-1.-८८१-माथी परीक्षा पस्तु ।
*परिवृत्त्या आप्त अपमित्य प्रतिदानेन निवृत्तमापमित्यकम् “याचिता"-(६।४।२३) इति कण् । आपान-न-९०७ मेगा भजी ३ पावानु स्थान
पानगोष्ठिका । *आपिबन्ति अस्मिन् इति आपानम् । आपी-स्त्री-११३-वाषाढा नक्षत्र
पूर्वाषाढा ।
*आपो जलं देवताऽस्या इति आपी । आपीड-५-६५४-माथा 6५२ भुटना मारे નાખેલી માળા
द्र० अवतसशब्दः ।
*आपीइयते शिरसि इति आपीडः । आपीन-पुन.-१२७२-मायण
ऊधस्।
*आप्यायते स्म आपीनं पुंक्लीबलिङ्गः, “सूयत्यादि"-(४।२।७०) इति तस्य नत्व "आडोsधूधसोः” (४।१।९३) इति प्यादेशः । आपुपिक-न.-१४१८-२८बी पूसानो सभूत
___ *अपूपानां समूह इति आपुपिकम् , अचित्तत्वाद् इकण् । आपृच्छा-स्त्री-२७४-मानने समाधीवातચીત કરવી તે
आलाप, सम्भाष। *आप्रच्छन इति आपृच्छ भिदादित्वाद् अङ् । आप्त-पु-२५-मरिहत तीर्थ ४२
द्र०अधीश्वरशब्दः ।
*हितोपदेशकत्वात् आप्त इव इति आप्तः । आप्त-धु-७३४-विश्वासु, अविसपाही
प्रत्ययित, (अविसंवादिवाच्) ।
*आप्यते स्म इति आप्तः अविसंवादिवाक । आप्तोक्ति-त्र-२४२-मागम सिद्धान्त
द्र० आगमशब्दः ।
*आप्तानां उक्तिः इति आप्तोक्तिः । आप्रच्छन-1.-७३१-भित्र परेने आमिन આદિથી આનંદ ઉપજાવવો તે.
द्र०आनन्दनशब्दः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org