________________
आप्रपदीन
८६
*आपृच्छ्यते इति आप्रच्छनम्, आङ्पूर्व : प्रच्छिरालिङ्गनादिनाऽऽनन्दनार्थः, यथा“आपृच्छस्व प्रियसखममुम्" इति । आप्रपदीन-न-६७८-५गनी पानी सुधा सब અંગ ઢંકાય તેવું પહેરવાનું વસ્ત્ર
*प्रगत पदं प्रपदं पादानमित्यर्थः, प्रपदाद आ । आप्रपद तद् व्याप्नोति इति आप्रपदीनम् , 'आप्रपदम्'-- -(७।१।९५) इति इनः । आप्लव-पु-६३८-लान
स्नान, सवन, [आप्लाव २.५०] ।
*आप्लवन इति आप्लवः आप्लावोऽपि । आप्लाव-पु.-६६८(खि ५०) स्नान
द्र०आप्लवशब्दः ।
*आप्लवन इति आप्लावः । आबन्ध-५-८९३ -तर
योत्र, योक्त्र, ।
*आबध्यतेऽनेन इति आबन्धः । आभरण-1.-६५०- २, घरे!
द्र०अलङ्कारशब्दः ।
* आ समन्ताद् भ्रियते शोभाऽनेन इति । आभरणम् । आभा-स्त्री-१५१२-शाला प्रति
द्र०अभिख्याशब्दः । :- *आभान इति आभा “उपसर्गादातः (५।३।। ११०) इत्यङ् । आभास्वर (म.प)-५-८९ (श.७)- वता आभिजात्य-न.-६८-अभुवाणाना १९। मतिશય વક્તા અને પ્રતિપાદ્ય ભાવને ઉચિત)
*आभिजात्य वक्तुः प्रतिपाद्यस्य वा भूमिकानुसारिता इति आभिजात्यम् । आभोर-धु-८८९-गोवा, मरवार
गोपाल, गोधूह, गोप, गोसळ्य, वल्लव ।
* आ अभित ईरयति इति आभीरः, आप्नो तीति वा "जम्बीर"-(उणा-४२२) इतीरे निपात्यते । आभीरपल्लिका-स्त्री-१००२-गारगोनु २०१५
घोष ।
अभिधानव्युत्पत्ति * आभीराणां गोपानां पल्लि हाली आभीर पल्लिका “कुटीग्रामकयोः पल्लिः” इति तु शाश्वतः । आभीरी-स्त्री-५२२-मरवाउनी स्त्री
महाशूद्री ।
* आभीरजातीया आभीरस्य स्त्री वा आभीरी। आभोल-न.-१३७१-दु:म, पी.
द्र० अतिशब्दः ।
* आ समन्ताद् भियं लाति इति आभीलम् । आभील-न. ३०३ (शे. ८)-भयान
द्र० घोरशब्दः । आभोग-.--१४३२-विस्तार
प्रपञ्च, विस्तार, व्यास । *आभूज्यतेऽनेन इति आभोगः । (आभोगिक)-२९३-या भुभवाणु भृग
ऊर्ध्वक । *ऊवं कृत्वैकेन मुखेन वदनाद् ऊर्ध्व कायति आभोगिकः, आहुश्चः - हरीतक्याकृतिस्त्वङक्योर्यवमध्यस्तथोर्ध्वकः । आलिङ्गयश्चैव गोपुच्छो, मध्यदक्षिणवामगः ॥१॥ आम-4-१५४०-२वी१२ ४ावना२, &
ओम् परमम् । ___ *अमण रोगे" आमयति इति आम् , यथाआं कुर्मः। आम-'.-४६३-२॥
द्र० अपाटवशब्दः ।
*आमयति रुजति इति आमः आमन वा । आमन--.-४६३-२॥
द्र० अपाटवशब्द:।
*आमयति रुजति इति आमनम् । आमगन्धि-त्रि.-१३९२-४ायामास वगैरेनी गध
वित्र । *आमोऽपक्यो मलः तस्येव गन्धोऽस्य इति आमगन्धिः “वोपमानात्'--(७।३।१४७) इति इत् । आमनस्य-न-१३७१-दु:मपीडा
द्र० अति शब्दः । *अमनसो भावः इति आमनस्य वैमनस्यमित्यर्थः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org