________________
अस्त
७२
તીર્થકર
न विद्यते गाम्भीर्यात् स्तागो लरध अध्वाताऽस्येति अस्तागः । अस्ताघ-4.-१०७०- सत्यात
द्० अगाधशब्दः ।
*तिष्ठतीति स्ताघ पृषोदरादित्वात् , न स्ताघ इति अस्ताघम् । अस्ति-4.-१५४१-डापापा
*सत्त्वे सत्तायां अस्तीति तिवन्त प्रतिरुपकः, यथा- “अस्तिक्षीरा ब्राह्मणी" । अस्तिनास्तिप्रवाद)-1.-२४७-याथा पूर्वन नाभ.
यल्लोके यथाऽस्ति यथा वा नास्ति, अथवा स्याद्वादाभि प्रायेण तदेवाऽस्ति नास्तीति प्रदवति इति अस्तिनास्तिप्रवादम् । अस्तिमत्-धु-४७७--धनवान
धनिन् ।
अस्ति इति अव्यय धनार्थे, अस्ति धनं अस्यास्तीति अस्तिमान् । अस्तु-4.-१५२८
द्र० अलमशब्दः ।
* अस्तु इति तीवन्तप्रतिरुपकोऽव्ययः । अस्तेय-न.-८१-योगना त्याग, त्रीने यम
स्तेयमदत्तादानं तदभावोऽस्तेयम् । अस्त्र-न.-(६-परि)-पाय वाय; या गाता શબ્દ अस्त्र-त.-२२८-महेवनु पु०५
*अस्त्रं आयुधम् । अस्त्र-न. ७७३-१त्र
आयुध, हेति, प्रहरण, शस्त्र ।
*अस्येति इति अस्त्रं "ट्” (उणा-४४६) इति त्रट् । अस्त्र--७७५-धनुष्य
धनुष् , चाप, इष्वास, कोदण्ड, धन्वन् , कामुक, द्रण, आस, [घनू , धनु, शरासन शि. १७]
*अस्यन्ते बाणा अनेन इति अस्त्रम् ।
अभिधान-व्युत्पत्ति अस्त्रकण्टक-पु-७७८ (श. 1४३ माय)
___ द्र० अजिह्मग शब्दः । (अस्त्रग्राम)--१४१४---शख समुख
*अस्त्राणां ब्रजः इति अस्त्रग्रामः । अस्त्रशेखर न.-७८७ (शे. 1५२)-सपाना मભાગ જેવું શસ્ત્ર
[हुल, मुनय शे. १५२] । अस्त्रसायक-पु-७७९ (शे. १४४)-सादानु माय
द्र० एषणशब्दः । अस्त्री-७८४ शे. १४७-७१
द्र. असिधेनु शब्दः । अस्थाग-1.-१०७०-सत्यत
द्र० अगाधशब्दः ।
*स्थग्यते इति स्थागं न स्थागमिति अस्थागम् । अस्थाघ--.-१०७०-सत्यता
द्र० अगाध शब्दः ।
*तिष्ठति जनोऽत्र इति स्थाधम् , “स्थार्ति-(उणा१.९) इति घः न स्थाघमिति अस्थाघम् । अस्थि--.-६१९-११
कुल्य, भारद्वाज, मेद स्तेजस् , मज्जकृत् , मांसपित्त, श्वदयित, कर्कर, देह, धारक, मेदोज, कीकस, सार, [हड्ड शि. ४८.] । ___*अस्यते इति अस्थि क्लीबलिङ्गः, “वीसञ्जि" -(उणा-६६९) इतिथिक् । अस्थिकृत्-४-६२४-भेद, यी
मेदस् , वपा, मांसतेषस् , मांसज, गौतम, वसा ।
*अस्थीनि करोतीति अस्थिकृत् । अस्थितेजसू-५-६२८ (शि.४८)-Hom . કાની ચરબી
द्र०अस्थिसंभवशब्दः । अस्थिधन्वन-पु-१९७-महान
ट्र०अट्टहासिन्शब्दः ।
*अस्थिमय धन्वाऽस्य इति अस्थिधन्वा । अस्थिरपञ्जर-५-६२८-पि२
करक, कङ्काल ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org