________________
अहङ्कार
प्रक्रिया-कोशः
अस्थनां पञ्जरं इति अस्थिपञ्जरः । अस्थिभुज-पु-१२७९-३तरे।
कुक्कुर, 'कुकुर', वक्रवालधि, भषण, सारमेय, कौलेयक, शुन, शुनि, श्वान, गृहमृग, कुकुर, रात्रिजागर, रसनालिह, रतकील, रतशायिन् , रतव्रण, रतान्दुक, शालावृक, मृगदंश, श्वन् , [क्रोधिन् , रसापायिन् , शिबारि, सूचक, रुरु, शे. १८१, वन तप, स्वजातिद्विष्. कृतज्ञ, भल्लह, दीर्घनाद, पुरोगामिन्, इन्द्रमहकामुक शे १८२, मण्डल, कपिल, ग्राममृग, इन्द्रमह शे. १८३. भषक शि. ११३] ।
___*अस्थीनि भुइकते इति अस्थिभुक । अस्थिर-५-४३७-२५
सकसुक ।
*अस्थिरः चपलः । अस्थिर-त.-१४५५-अनित्य
चञ्चल, तरल, कम्पन, कम्प्र, परिप्लव, चलाचल, चटुल, चपल, लोल, चल, पारिप्लव 'चलन'।
*न स्थिर इति अस्थिरम् । अस्थिविग्रह-५-२१०-शरने भृगीग!
भृङ्गिन्, भृङ्गिरिटि, भुगिरीटि, नाडीविग्रह, [चर्मिन् शे ६४] । अस्थिसंभव-धु-६२८-Haram
मनन् , (मज्जा), कौशिक, शुक्रकर, अस्थिस्नेह, [अस्थितेजस् शि.४८] । अस्थिस्नेह-पु.-६२८-Horm
द्र०अस्थिस्नेहशब्दः । (अस्पष्ट)---२६६-१२५ वयन
मिलष्ट, अस्फुट । अस्फुट-.-२६६-२५८ क्यन
मिलष्ट, (अस्पष्ट)।
*अस्फुट अस्पष्टम् । अस्कुटभाषिन्-पु-३४९ (शे. ४२)-१२५८ બોલનાર
लोहल अस्फुटवाच , [काहल शे. १२] । अस्फुटवाच-५-३४९-५२५०८ मसिनार
लोहल, [काहल, अस्फुटभाषिन् ।.८२] । । अ. १०
*अस्फुटा अव्यक्ता वागस्येति अस्फुटवाक । अस्र--.-३०७-मांसु
द्र०अश्रुशब्द..
*अस्यते इति अस्न, “भीवृधि"-(उणा-३८७) इति । अम्र-पु-५६८ (श.११८)-वाण
द्र०कचशब्दः । अस्र--६२२-साही
द्र०असृग शब्दः।
*अस्यते इति अस्रम् “भीवृधि"-(उणा-३८७) इति रः । अस्त्र--१०१३-भू)।
द्र०अणिशब्दः ।
*अस्यतेऽस्मिन् इति अस्रः "भीवृधि"-(उणा३८७) इति रः । अनपा-स्त्री-१२०३-४
(विचका), जलौकस् जलालोका, जलूका, जलौका, जलसर्पिणी, रक्तपा' ।
*अन पिबति इति अस्रपा. विचका इत्येके। अस्वप्न (म.व.)-५-८९-देवता
द्र०अनिमिषशब्दः ।
*नास्ति स्वप्नो येषां ते अस्वप्नाः । असौम्यस्वर-पु-३४९-५२१ २१२वाण।
असौम्यस्वर । *विपरीतः स्वरोऽस्येति अस्वरः नञ् विरुद्धऽनर्थवत् । अस्वश्लाघान्य निन्दिता-स्त्री-६८ मा भने પરનિંદા વિનાની પ્રભુની વાણી ને ૧૮ ગુણ
___ *आत्मोत्कर्षपरनिन्दा विप्रयुक्तत्वम् । अहंयुस पु-४३३-246
अहंकृत, (अहंकारिन) ।
*अहमिति अव्ययम्, अहं अस्यास्तीति अयुः । अहङ्कार -५-३१६-अभिमान
द्र०अभिमानशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org