________________
प्रक्रिया-कोशः
अस्तम् असुर-५-१२१८ (श.१७७)बाथा
अशिर, हनुष, शकु, विथुर, जललोहित, उद्धर, स्तद्र०अनेकपशब्दः ।
ब्धसभार, रक्तग्रीव, प्रवाहिक शे. 3८, संध्याबल, असुरकुमार (4)--९०-भवनपति देव की रात्रिबल, त्रिशिरस् , समितीपद शे. ३४] । પહેલા ભવનપતિ
*अमृक पिबतीति असृकपः । (असुराचार्य)-पु-१२०-शु
असक्संश-पु-६४५ (शि. ५१)-१२ द्र० उशनस्शब्दः ।
द्र० कश्मीरजन्मनशब्दः । असुराहव-न.-१.४९-zi
(अमृकूपर्याय)-५-६४५-शर कांस्य, विद्युत्प्रिय, घोष, प्रकाश, वङ्ग
द्र० कश्मीरजन्मनशब्दः । शुल्वज, घण्टाशब्द, (कास), खग, लोहज, मल । असृग्धरा-स्त्री-६३०-यामडी ___ *असुरस्य कसनाम्न आहवाऽस्य इति असु
द्र० अजिनशब्दः । राहवं क समित्यर्थः ।
असृग धरति इति असृग्धरा । असुरो-स्त्री-४१९-राई
असृग-.-६१९-बोली . क्षव, क्षुताभिजनन, राजिका, राजसब प,
असृग-1.-६२१-सोही कृष्णिका ।
रक्त, रुधिर, आग्नेय, विस्त, रसतेजसू , ____ *अस्यते शाकादौ इति असुरी “वाश्यसि"
रसभव, शोणित, लोहित, वाशिष्ठ, प्राणद, आसुर,
क्षतज, मांसकारिन् , अस्त्र, [शोध्य, कीलाल शे. (उणा-४२३) इति उरः असुरस्त्रीव वा ।
१२८] । असुहृद्-५-७२९ (शि. १3)-शत्रु
*अस्यति अनेनेति असृक कलीबलिङ्गः, बहुलम् द्र०अभिमातिशब्दः ।
(५।१।२) इति ऋतूप्रत्ययः नसृज्यते वा । *न सुहृदिति असुहृत् ।
असौम्यस्वर-पु. ३४९-५२१ २२वाये। असूया-स्त्री-३२३-भाजन गुगामा होषारोपण
अस्वर । *असूयनमिति असूया ।
*न सौम्यः स्वरोऽस्य इति असौम्यस्वरः । असूक्षण--.-१४७९ (शि. १३२)- मना६२ अस्त-.-३२४-२५ द्र०अनादरशब्दः ।
द्र० अत्ययशब्दः। असूक्षण-न-१४७९-मनार
*अस्यते ईति अस्तम् । द्र०अनादरशब्दः ।
अस्त-पु-१०२७-मस्ताय त
चरमाद्रि । *न सूक्ष्म ये इति असूक्षणम् ।
*अस्यत्यर्कादीन् अस्यते वा इति अस्तः असूक्कर-५-६२०-२सधातु
"दम्यमि"-(उणा-२००) इति तः । द्र०अग्निस भवशब्दः ।
अस्तम्-न.-१४८२-३४ होघे *असृगू रक्तं करोति इति अमृक्कर: “हेतुतच्छील” ।
नुन्न, नुत्त, निष्ठ्युत, 'निष्ठूत', आविद्ध, (५।१।१०३) इति टः ।
निस, ईरित [चोदित शि. १२४] असकप-पु-१८८-राक्षस
*अस्यते स्म इति अस्तम् । राक्षस, पुण्यसंभव, नृचक्षस्, यातु, आशर, अस्त-अ.-१५६९-अदृश्य कौणय, यातुधान, रात्रिञ्चर, रात्रिचर, पलाद, कीनाश, *अस्यते इति अस्त बाहुलकात् तम् यथारक्षस, निकसात्मज, (नैकसेय, व्याय, ऋन्याद, कर्बुर "अस्तंगते शशिनीति" । नैऋत, [पलप्रिय, खसापुत्र, कर्बर, नरविष्वण शे.३७ । अस्ताग-पु.-५२-गत योनिशाना ५२मां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org