________________
अश्वत्थ
अश्वत्थ - ५ - ११३१ - प
पिप्पल, श्रीवृक्ष, कुञ्जराशन, कृष्णावास, बोधितरु, (बोधिसत्व), 'चलदल' ।
*अश्वेषु तिष्ठतीति अश्वत्थः पृषोदरादित्वात् । अश्वमेधीय-५ - १२४३ - अश्वमेध यज्ञनो घोड़ो
यु |
* अश्वमेधाय हितः इति अश्वमेधीयः । अश्वयुज् - स्त्री - १०८ - अश्विनी नक्षत्र द्र० अश्वकिनीशब्दः ।
* अश्वान् युङ्क्ते इति अश्वयुकू स्त्रीलिङ्गः अश्वकर्मण्याम्नानात् ।
अश्ववार - ५-७६१ - घोडसवार
अश्वारोह, सादिन् तुरगिन् ।
,
* अश्वं वृणोति वारयति वा इति अश्ववारः । अश्ववारण-पु-१२८६ - २०४
गवय, वनगव, गोसदृक्ष ।
* अश्वान् वारयति इति अश्ववारणः । (अश्वषड्गव) - 1 - १४२४-४ घोडा
*पशुनामभ्यः परंषट्त्वे वाच्ये षड्गवमिति प्रयुज्ये यथा - अश्वानां षट्त्वं" इति अश्व षड्गव, सदत्वे(७।१।१३५) इति षड्गव प्रत्ययः । अश्वसेन - ५ - ३८- पार्श्वनाथ भगवानना पितानु
નામ
* अश्वप्रधाना सेनाऽस्य इति अश्वसेनः । अश्वसेन-नृपनन्दन- ५- ६९२ - भोथा ચક્ર'નું નામ
[ सनत्कुमार ।
* अश्वसेननृपस्य नन्दनः इति अश्वसेननृपनन्दनः । अश्वा स्त्री- १२३३-घेोडी
वडवा, प्रसू, वामी, [अवर्ती शे. १८०] । *अश्वते इति अश्वा “अजादेः " - (२|४|१६)
इति आप् !
अश्वारोह - ५-७६१ - घोडसवार
द्र० अश्ववारशब्दः ।
*अश्वं आरोहति इति अश्वारोहः । अश्विन (द्वि. १. ) - ५ - १८१ - स्वर्गना वैद्य
Jain Education International
६८
अभिधान व्युत्पत्ति
द्र० अब्धिजशब्दः ।
*अश्वो विद्यतेऽनयोः इति अश्विनौ सदाऽ
वारुदावित्यर्थः ।
अश्विनी स्त्री- १०८ - अश्विनी नक्षत्र द्र० अश्वकिनी शब्दः । * अश्वोऽस्या अस्तीति अश्विनी ।
अश्विनीपुत्र (वि. पु. - १८१ - स्वर्गना वैद्य
द्र० अब्धिजशब्दः ।
* अश्विन्याः पुत्रौ इति अश्विनीपुत्रौ यौगिकत्वात् वने ।
अश्वीय-न. - १४२०--घोडाना समुहाय
0 आश्व ।
* अश्वानां समूहः इति अश्वीयं, "वाऽश्वादीयः " ( ६।२।१९ ) इति निपात्यते । अषडक्षीण-न- ७४१ - त्रीन्ने भएएस न लगी શકે તેવો વાત
*न षडक्षीण्यत्राषडक्षीण', मन्त्रक्रिडादि, " अषड” ( ७|१|१०६ ) इति ईनः । अष्टतालायता- स्त्री- ७८७ - शक्ति नामनु शस्त्र (शे. १४८)
कासू, महाफला ।
अष्टपाद्-५ - १२१०-४!
[] ऊर्णनाभ, तन्त्रवाय, 'तन्तुवाय' जालिक, जालकारक, कृमि, मर्कटक, लूता, लालास्त्राव, [क्रिमि शि. १०८]।
*अष्टौ पादा अस्य इति अष्टपाद् । अष्टपाद्- १२८६-२अष्टाय पशु विशेष
शरभ, कुञ्जराराति उत्पादक, [ अष्टापद शि. ११४] ।
*अष्टौ पादा अस्य इति अष्टपाद, “सुसडुख्यात् ” – ( ७|३|१५० ) इति पाद्भावः अष्टापदोऽपि ।
अष्टमङ्गल - ५- १२३७-५ छ्डु, छाती, जरी, पाण અને મુખ એ આઠ શ્વેત હાય તેવા ઘેાડો * पुच्छाद्यैः सितैः अष्टभिः मङ्गलः कल्याण इति
अष्टमङ्गलः । अष्टमूर्ति-५ - १९६-२४२
द्र० अहासिन् शब्दः ।
For Private & Personal Use Only
www.jainelibrary.org