________________
असहन
प्रक्रिया कोशः ___ *अष्टौ मूर्तयः क्षितिजलपवनहुताशनयजमानाकाश सूर्यचन्द्रलक्षणा अस्येति अष्टमूर्तिः । अष्टश्रवण-५-२११-यमा
द्र० अजशब्दः
*अष्टौ श्रवणानि अस्य चतुर्मुखत्वात् इति अष्ट श्रवणः। अष्टादशभुजा-स्त्री-२०५ (शे. ५७)-पावती
द्र० अद्रिजाशब्दः ।। अष्टापद- न.-४८७-यापाट पोरे भानु ખાનાવાળું લુગડું
शारिफल, [शारिफलक शि. ३७] ।
*अष्टौ पदानि अत्रेति अष्टापदः "नाम्नि"(३।२।७५) इति दीर्घत्वं पुंकीबलिङ्गोऽयम् ।। अष्टापद-५-१०२८-2421५६, सास पत
रजताद्रि, कैलास, स्फटिकाचल [धनदावास, हराद्रि, हिमवद्धस शे. १५६] ।
*अष्टौ पदानि सन्ति अस्मिन् इति अष्टापदः "नाम्नि" (३।२।७५) इति दीर्घः । अष्टापद-धु-न. १०४३-सानु
द्र० अर्जुनशब्दः ।
*अष्टसु लोहेषु पदं प्रतिष्ठा अस्य इति अष्टापद पुक्लीबलिङ्गः "नाम्नि'—(३।२।७५) इति दीर्घः।
अष्टापद-५-१२८६ (शि. ११४)-2421५६ पशु विशेष.
__द्र० अष्टपादशब्दः । अष्ठोवत्-५-६२४-दीय
जानु, नलकील ।
*अस्थीनि सन्त्यत्र इति अष्ठीवान्, पुक्लीबलिङ्गः "चमण्वत्यष्ठीव" (२।१।९६) इति साधुः । अस युत-५-२१९-नारायण
द्र०अच्युतशब्दः । असकृत् स.-१५३१-वारंवार
द्र०अभीक्ष्णशब्दः ।
*एको वारोऽस्य इति सकृत् “एकात्"(७२।१११) इति साधुः, न सकृत् इति असकृत् यथा“गन्तव्यमस्ति कियदित्यसकृद् ब्रुवाणा ।
असक्त--.-१४७१-मेशा
द्र०अजस्रशब्दः ।
*न सजति स्मेति असक्तम् । असङकुल पु-९८६-२०भाग
घण्टापथ, ससरण, श्रीपथ, राजवमन. उपनिष्क्रमण, उपनिष्कर. महापथ ।
*असडकुल, गजादीनां मार्ग: । असरव्य-न-८७५-संध्य, सध्यान री શકાય તેટલી વસ્તુ . *न विद्यते संख्या सख्यानं अस्य इति असल्यम् । असती-स्त्री-५२८-४वटा स्त्री
द्र०अविनीताशब्दः ।
*न सति इति असती । असतीसुत-पु.-५४८ - व्यभिचारिणा स्त्रीन। पुत्र
बन्धुल, बान्धकिनेय, कौलहेर, (कौलटेय) ।
*असत्याः सुतः इति असतीसुतः । (असत्य)--.-२६५-असत्य
द्र०अनृतशब्दः । असदध्येतृ---८५७-मोटी १५ ४२ना२
अजप । *असदधीते इति असदध्येता । असन-पु.न.-११४४-वृक्षनु नाम
पीतसाल, प्रियक, 'पीतसारक, सर्जक, (आसन) बन्धूकपुष्प, जीवक'।
*अस्यतीति असनः पुंक्लीचलिङ्गः । असन्महस्र-पु-१७४ (शे. ३२)-न्द्र
द्र०अच्युताग्रजशब्दः । (असंबध्ध)-.-२६७-अथ या
अबध्ध, निरर्थक । असम्मत--४९१-विस
प्रणाय्य । असह-न.-६०३-६श्य
द्र०स्तनान्तरशब्दः । असहन-पु-७२९-शत्रु
द्र०अभिमातिशब्दः । *न सहते इति असंहनः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org