________________
प्रक्रिया कोश:
उपल ।
पाषाण, प्रस्तर, दृषद्, ग्रावन्,
* अश्नुते इति अश्मा, पुंलिङ्गः, “मन्"
( उणा - ९११) इति मन् । अश्मन्तक-१.-१०१८ - युसो
शिला,
द्र० अधिश्रयणीशब्दः ।
* अश्नुते इति अश्मन्तं "सीमन्त" - ( उणा - २२२) इति अन्ते निपात्यते ऽश्मन्तकम् । (अश्मयोनि) - ५ - १०६४ - भरत४ भि
द्र० अश्मगर्भ शब्दः ।
अश्मरी - स्त्री - ४७० - भूत्राशयमा पथरीनो रोग
[] मूत्रकृच्छ ।
* अश्माभ शुक्र राति ददातीति अश्मरी । अश्रान्त-न.-१४७१ - निरंतर
द्र० अजस्रशब्दः ।
*न श्राम्यति स्मेति अश्रान्तम् ! अश्रि- स्त्री - १०१३ भूले।
द्र० अणिशब्दः ।
* अश्नुते इति अश्रिः स्त्रीलिङ्गः, “तङ्किवङ्कि" - ( उणा - ६९२) इति रिः । 'अश्री' - स्त्री - १०१३-५२ द्र० अणिशब्दः ।
अधुन- ३०७ - सु
वाष्प, नेत्राम्बु, रोदन, असु, अस, दृग्जल लोत शे. ८७ ] ।
* अश्नुते आकण्ठ इति अश्रु क्लीबलिङ्गः " चिनीपी" – ( उणा - ८०६ ) इति रुः । (अन) - 1 - ३०७
सु
द्र० अश्रुशब्दः ।
* अस्यते इति अश्रु कलीचलिङ्गः “चिनीपी-" (उणा - ८०६ ) इत्यादि बहुवचनाद् रुः । अश्लील - 1 - २६६ - श्रीलत्सवयन
ग्राम्य
*न श्रियं लातीति अश्लील, न श्रीरस्यास्तीति वा, सिध्मादित्वाद् ले, ऋफिडादित्वाद् रस्य लः, तत्त व्रीडाजुगुप्साऽमङ्गयञ्जकत्वेन त्रेधा अलङ्कारकृतां तु ग्राम्य
Jain Education International
६७
अश्लील च पृथगेव ।
अश्लेषा -पु. स्त्री- १११ - अश्लेषा नक्षत्र
सा।
*न विद्यते श्लेषोऽस्यां जातापत्यस्य इति अश्लेषा पुस्त्रीलिङ्ग: । अश्लेषाभू - ५- १२२- हेतु श्रद्ध
आहिक, शिखिन्, केतु, [ऊर्ध्वकच
अश्वतर
शे. १७]।
*अश्लेषायां भवति इति अश्लेषाभूः । अश्व-५-४७-धोडे। श्रीस भवनाथ लगवाननु
संछन
अश्व-५- १२३२-धोडो
द्र० अर्वन्शब्दः ।
* अश्नुतेऽध्वानमिति अश्वः, "लटिखरि"( उणा - ५०५ ) इति वः प्रत्ययः । शेषश्चात्र"अश्वे तु क्रमणः कुण्डी, प्रोथी हेषी प्रकीर्णकः । पालकः परुलः किण्वी, कुटरः सिंहविक्रमः (१) माषाशी केशरी हंसो, मुद्गभुक् गृहभोजनः । वासुदेवः शालिहोत्रो, लक्ष्मीपुत्रो मरुद्रथः (२) चापि स्यात् ” इति । 'अश्वकर्ण'क'- ५ - ११३८ - शास द्र० सर्जशब्दः ।
अश्वकिनी - स्त्री - १०८ - अश्विनी नक्षत्र
अश्विनी, दस्त्रदेवता, अश्वयुज्, बालिनी । * अज्ञातोऽश्वः इति अश्वकः सोऽस्या अस्तीति अश्वकिनी ।
(अभ्वगोयुग ) - 1 - १४२४ (टी.) - घोडामेनु ं युगल अभ्वग्रीव - ५. - ६९९ - पडेसा प्रतिवासुदेवनु' नाम *अश्वस्येव ग्रीवाऽस्येति अश्वग्रीवः ।
अश्वतर - ५ - १२५३-५२२
[D] वेसर, वेगसर ।
*अश्वेन अश्वायां जातः अश्वः स गर्दभपितृकतया संजात हासोऽश्वतरः, “ वत्सो ” – ( ७१३१५१) इति तर प्रत्ययः ।
अश्वतर - ५ - १३११ - नागनी लति
*अश्ववत् तरति इति अश्वतरः ।
For Private & Personal Use Only
www.jainelibrary.org