________________
अव्यवहित
अभिधान-व्युत्पत्ति अव्यवहित-.-१४५१-सन सांत। रहित । अशनिः पुंस्त्रीलिङ्गः, “सदिवृत्यमि"-(उणा-६८०) द्र. अनन्तरशब्दः ।
इति अनिः । *न व्यवधीयते स्मेति अव्यवहितम् ।
अशनि-पुत्री-११०५-विराणी अव्याहतत्व--.-६६-पूर्वा५२ विरेघ २खित अर्थ.
द्र० अचिरप्रभाशब्दः । પ્રભુની વાણીનો નવમો ગુણ
___*अश्नुते इति अशनिः पुंस्त्रीलिङ्गः, “सदिवृत्ति" ___ *अव्याहतत्व पूर्वापरवाक्यार्थाविरोधः । (उणा-६८०) इति अनिः अव्युच्छित्ति-ख-७१-असिधि सुधी नारी अशिरस-पु-१८८ श.-१क्षस *अव्युच्छित्तिर्विवक्षितार्थसम्यसिद्धिविदव्य
द्र० असृक्पशब्दः । वछिन्नवचनप्रमेयता ।
अशिश्वी स्त्री-५२९-पुत्र विनानी स्त्री (अश)--(७-परि)-मोन्य भाव सम.
*नास्ति शिशुः अस्या इति अशिश्वी, ધમાં ભેજયથી લગાડાતે શબ્દ
"अशिशोः” (२।४।८) इति ङीः । द्र० अन्धस्शब्दः ।
अशुचि-स्त्री-६३४ (शि. ५०) वि०, भण (अशन)-५-७-५२)-मयाभाव से
द्र० अवस्करशब्दः । ધમાં ભેજયથી લગાડાતો શબ્દ
अशुभ--.-१३८०-५ द्र० अन्धसूशब्दः ।
द्र० अहसूशब्दः । अशन-पु.न.-३९५-मासन
*न शुभ इति अशुभमू । द्र० अन्धसूशब्दः ।
अशेष-न.-१४३३-१धु, समस्त *अश्यते एतदिति अशनं पुक्लीबलिङ्गोऽयम्
द्र० अखण्डशब्दः । भुज्यादित्वादनट् ।
*न विद्यते शेषोऽस्येति अशेष निःशेषमपि । अशन--.-४२३-पायु, मान ४२ ते अशोक-पु-११३५-4शक्ष द्र० अदनशब्दः ।
क केल्लि, 'वजुल'। *अश्यते इति अशनम् ।
*न शवतीति अशोकः "भीण्"-(उणा-२१) अशनाया-स्त्री-३९३-भूस
इति कः, नास्ति शोकोऽस्मादिति वा । भुक्षा, जिघत्सा, रोचक, रुचि, क्षुिधा, (अशोक)---२२९ (टी)-महेवनु माय क्षुध शे. ८५] ।
अशोका-स्त्री-४५-शातसनाय भगवाननी शासन *अशनेच्छेति अशनाया । अशनायित-५-३९२-मुच्या
अविद्यमानः शोकोऽस्या इति अशोका । बुभुक्षित, क्षुधित, जिघत्सु ।
अश्मगर्भ--.-१०६४-भरतमलि *अशन इच्छति आत्मनः इति “अमाव्ययात्" (३।४।२३) इति क्यनि 'क्षुतृड्"- (४।३।१२३)
Dमरकत, गारुत्मत, हरिन्मणि, (अश्मयोनि) ।
**अश्मनो गभ : इति अश्मगर्भम् , अश्मयोनिइति आव ततः क्तेऽशनायितः ।
रित्यर्थः । अशनि-धु-स्त्री-१८०-१००
अश्मज-न-१०६२-शिक्षात वज्र, हादिनी, स्वरु, शतकोटि, पवि, शव,
द्र० अर्थ्यशब्दः । दम्भोलि, भिदुर, भिदु, ब्याधाम, कुलिश, [शतार,
*अश्मनो जायते इति अश्मजम् । शतधार शि. १३] ।
*अश्नुते व्याप्नोति रिपून, ज्वालाभिः इति । अश्मन-५-१०३५-पत्थर
દેવી
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org