________________
प्रक्रिया-कोशः
६३
अवसेकिम
*अवरोधे नियुक्त इति अवरोधिकः, आवरोधिकोऽपि । अवर्ण-५-२७१-निहा
द्र० अपवादशब्दः ।
*विपरीत वर्णनमिति अवर्णः । 'अवलक्ष'-पु-१३९३-स३६१
द्र. अजु नशब्दः । अवलग्न-५ न.-६०७-शरीरने मध्यभाग
मध्य, विलग्न मध्यम । *अवलगति इति अवलग्नम् , पुंक्लीबलिङ्गोऽयम् । अवलम्बित-न.-१४७८-अमन पाणु
उच्चण्ड, 'अविलम्बित' । *अवलम्लबते स्मेति अवलम्बितम् । अवलिप्तता-स्त्री-३१६-अभिमान
द्र० अभिमानशब्दः ।
*अवलिप्तस्यभावः इति अवलिप्तता, अवलेपः इति । अवलोकन-न.-५७७-जने', हेम
ईक्षण , निशामन, निभालन, निशमन,निध्यान, दर्शन द्योतन, निर्वर्णन ।
*अवलोक्यते इति अवलोकनम् । अववाद-पु-२७७-माता, दुभ
आज्ञा, शिष्टि, निर्देश, आदेश, निदेश, नियोग, शासन ।
*अवनभ्य वदनमिति अववादः । अवश्य-1.-१५४०-निश्चय
नूनम् ।
*अवश्यायते इति अवश्य बाहुलकाडिदम् , यथा-"अवश्य यातारश्चिरतरमुषित्वाऽपि विषयाः"! अवश्याय--१०७२-हिम
तुहिन, प्रालेय, मिहिका, 'महिका,' हिम, तीहार, तुषार,
__*अवश्यायते इति अवश्यायः "तन्व्यधीण " (५।११६४) इति णः । अवष्वाण-पु.-४२४-मापन २ ते
द्र० अदनशब्दः ।
___*अवष्वणनमिति अवष्वाणः, "व्यवात्स्वनोऽशने (२।३।४३) इति षत्वम् । अवसक्थिका-स्त्र'-६७९-५३ाई।
पर्य स्तिका, परिकर, पर्यङ्क, [पल्यङ्क शि. ५६] ।
*अवनध्धे अवकृष्टे वा सक्थिनी अस्यामवसक्थिका "सक्थ्यक्षणः” (३३।१२६) इति टसमासान्ते डीः ततः स्वार्थे कः । अवसक्थिका-स्त्री-६८३ (२०.५६)पारसी, ५ ॥
द्र० खट्वाशब्दः । अवसर-धु-१५०९-समय, प्रसंग
द्र० अन्तरशब्दः ।
*अवसरति इति अवसरः । अवसप-पुं.-७३३-गुप्तय२
हेरिक, गूढपुरुष, प्रणिधि, यथार्ह वण', मन्त्रविद् चर, वार्तायन, स्पशचार ।
*अवच्छन्न सपति इति अवसप": । अवसर्पिणी-स्त्री-१२७-हानिm
*अवसर्पो भावानां पतत्प्रकर्षता सोऽस्यामस्ति इति अवसर्पिणी । अवसाद-पु.-३१२-भननी पी!
विषाद, साद, विषण्णता ।
*अवसदनमिति अवसादः । अवसान-न.३२४-भृत्यु
द्र० अत्ययशब्दः ।
*अवसीयते इति अवसानम् । अवसान-न.-९६२-सीमा, ७६
द्र० अन्तशब्दः।
*अवसीयतेऽनेन इति अवसानम् । अवसिन-न.-१४९६-गलु
ट्र० अवगतशब्दः ।
*अवसीयते इति अवसितम, "दोसोमास्थ"(४।४।११) इति इत्वम् । अवसेकिम-पु-४००-माघ १२तु 45
बटक । *अवसेकेन निवृत्तो अवसेकिमः, "भावादिमः"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org