________________
अवस्कन्द
अभिधान-व्युत्पत्ति (६।४।२१) इति इमः भक्ष्यविशेषः ।
मूक, [जड, कड शे. ९३] । अवस्कन्द-धु-८०० (शि.७०) घा, ७Aथी *न विद्यते वागस्येति अवाक् । એકદમ છાપ મારે,
अवाच-पु-४५७-नीया भुभवाने द्र अभ्यवस्कन्दशब्दः ।
अधोमुख, [न्युञ्ज शे. १:६] । अवस्कर-५-६३४-१०४, भग
*अवाञ्चति इति अवा । विशु , विष्ठा, शकृत् गूथ, पुरीष, शमल, अवाच-4.-१५२६-नाये उच्चार, वर्चस्क, वर्चस्, [विष् , अशुचि शि. ५०] ।
अधस्ताद्, अधस् । ___ *अव-अधः की ते इति अवस्करः, वर्च
अवाची-स्त्री-१६७-६ क्षण दिशा स्कादित्वात् साधुः ।
द्र० अपाचीशब्दः । अवस्था-स्त्री-१३७७-शा
*अपाञ्चत्यस्यां रविः इति अपाची, जपादित्वाद दशा, स्थिति ।
वत्वे अवाची इत्यपि । *अवस्थान इति अवस्था ।
अवाच्य-न.-२६६-नयोलवर साय वयन अवहस्त-५-५१३-डायनी पानी भाग
अनक्षर । *हस्तपृष्ठेऽवकृष्टो हस्त इति अवहस्तः ।
*न वाच्यमिति अवाच्यम् । अवहार-५-१३५१-श्रा, ors
अवार-पु.न.-१०७९-तीर, ा त२५ने। गाह, तन्तु, तन्तुनाग, नाग, (जलसप"), 81. तन्तुण, [वरुणपाश शि. १२१] ।
*समुद्रादेर्वाक् पाश्चे तटन वार्विद्यतेऽस्येति _*अब हरति इति अवहारः “अबहसासस्रोः"
अवार' पुक्लीबलिङ्गः न ब्रियते इति वा । (५।१।६३) इति णः ।
अवारपार-धु-१०७३ -समुद्र अवहित्था-स्त्री. न.-३१४- २ छुपाल।
द्र० अकूपारशब्दः । आकारगोपन, [आकारगृहन, अवकटिका,
*अवारमिव पार परतटस्याऽवारपारः । अवकुटारिका शे.८०, गृहजालिका शे..1] ।
अवि-पु-१२७६- न बहिः स्थ' चित्तमस्यां इति अवहित्था स्त्री
मेष, ऊर्णायु, हुड, उरण, उरभ्र, मेण्ढक, क्लीबलिङ्गः पृषोदरादित्वात साधुः ।
(मेण्ट), वृष्णि, एडक, रोमश, हुडु, सौंफाल, शृङ्गिण, अवहेल-त्रि-१४७९-ति२२४१२, सना२.
भेड । ट्र० अनादरशब्दः ।
अव्यते इति अविः “पदिपठि-” (उणा-६०७) __"हेड अनादरे' अवलेहनमिति अवहेल !
इति ईः । त्रिलिङ्ग ।
अवित-न.-१४९७-२क्षण ४२।येतु अवाकश्रुति पु-३४८-महे। मने भु एडमूक, अनेडमूक, (कलमूक) ।
Dगुप्त, गोपायित, त्रात, त्राण, रक्षित ।
*अव्यते इति अवितम् । * न विद्यते वाक्श्रुतिश्चास्थेति अवाकश्रुतिः। अवाग्र-1.-१४५६- मयोभुम, नभेतुः
अविदुग्ध-न.-१२७८-धेटानु ६५ द्र० अवनतशब्दः ।
अविसोढ, अविदूस, अविमरीस । *अवनत अग्र अस्य इति अवाग्रं
*अवे:दुग्ध इति अविदुग्धम् । अघोमुखमित्यर्थः ।
अविदूस-न.-१२७८-धेनु दूध भवाच-पु-३४९-भुनी
द्र० अविदुग्धशब्दः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org