________________
अराफल
• ६२
(उगा -६६५) इति अन्तिः प्रत्ययः । अवन्तिसोम-न.- ४१५-3100, २०१५
काञ्चिक, काञ्जिक, धान्याम्ल, आरनाल, तुषोदक, कुल्माषाभिषुत. (कुल्माष, अभिपुत), शुक्त, कुञ्जल, चुक्र, धातुध्न, उन्नाह, रक्षोध्न, कुण्डगोलक, महारस, सुवीराम्ल सौवीर, [गृहाम्बु, मधुरा शे. १०१] ।
*अवन्तिषु सूयते इति अवन्तिसोमम् । अवन्ती-स्त्र'-९७६-3यिनी नगरी
उज्जयनी, विशाला, पुष्पकरण्डिनी ।
*अव्यते इति अवन्ती । अवन्ध्य-न-२४८ (शि. १७) १४ पूप। ૧૧માં પૂર્વનું નામ
कल्याण । अवपात-५-९३१-७२६॥हिने ५७। भाट ४२१થેલે ખાડે
अवट ।
*अवपतन्ति मृगा अति अवपातः । अवभृथ-५:-८३४-५ पछी शतु स्नान
यज्ञान्त ।
*अवभ्रियते पूर्यतेऽनेन इति अवभृथः, “अवभृ(उणा-२२८) इति कित् थः । अवभ्रट-५-४५१-या नापाको यात्रा
द्र०अवटीटशब्दः ।
*अवनता नासिकाऽस्य इति अवभ्रटः, "नासानति''-(७।१।१२७) इत्यवात्प्रत्ययः, नासायां नासानमनेऽप्यय वर्तते। अवम-न.-१४४२ - अधम, बस
द्र०अणकशब्दः ।
*अवोभव इति अवमम् । अवमत-न.-१४७९-५५भान ये
द्र०अनादृतशब्दः ।
*अवमन्यते इति अवमतम् । अवमताङकुश-पु-१२२२- शने नहिपના હાથી
गम्भीरवेदिन् ।
अभिधान-व्युत्पत्ति *अवमतमवगणितमङ्कुशमनेन इति अवमताङकुशः । अवमर्द-धु-८००- ', शत्रुसौन्यथा देशने થયેલી પીડા
[]पीडन ।
*अवमर्द नमिति अवमर्दः । अवमानन-न.-१४७९ (. १33)-ति२२४।२
द्र०अनादरशब्दः । अवमानित-1.-१४७९-म५मानित थये
द्र०अनाहतशब्दः ।
*अवमान्यते इति अवमानितम् । अवरोघन-न.-७२७-अतःपुर
द्र अन्तःपुर शब्दः ।
* अवरुध्यते इति अवरोधः, भुज्यादित्वात् कर्मण्यनट्यवरोधनम् । अपयव-धु-५६६-शरीरना अ५५१
द्र० अङ्गशब्दः ।
*अवयौति इति अवयवः । 'अवर'--.-१२२८-हायानी पानी कोરેના ભાગ
अपरा, [अवरा शि. ११०] । (अवरज)-पु-९-(५२)-५७७५-1 थये। अवरज-५-५५२ नानाला
द्र० अनुजशब्दः ।
*अवरे जातः इति अवरजः । अवरति-स्त्री-१५२२-निर्यात्त, स ते
निवृत्ति, उपरम, विरति, उपरति, आरति ।
*अवात् परा रतिः इति अवरतिः । अवरा-स्त्री-१२२८ (शि. ११०)-याने। पा. ળના ભાગ
अपरा 'अवर' । अवरोध-पु-७२७-मत:पुर
द्र० अन्तःपुरशब्दः ।
*अवरुध्यते इति अवरोधः, अय एकपुरुषपरिगृहिते स्त्रीसमुदाये वर्तते तन्निवासे तु उपचारात् । अवरोधिक-पु-७२६-मत पुरनो अधिभारी
द्र० अन्तःपुराध्यक्षशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org