________________
प्रक्रिया-कोशः
अवन्ति “समवान्धात्तमसः" (७।३।८०) इति अत्, | २मा रातो Are अमरस्तु:-"ध्वान्ते गाढेऽन्धतमसम् , क्षीणेऽवतमसं
अब्रह्मण्य ।। तमः विश्वक्र संतमसम् इति विशेषमाह ।
अवधान-1.-१३७८-समाधि. अवतार-५-१०८७ तीथ, घाट
समाधान प्रणिधान, समाधि । घट्ट, तीर्थ ।
*अवधीयते इति अवधानम् । *अवतरन्त्यनेनाऽस्मिन् वा अवतारः, नद्या. 'अवधान'--.-१५१८-२वधान म. दीनामवतरणमार्गः, "अवात् '--(५।३।१३३)
अवेक्षा, प्रतिजागर । इति पञ् ।
अवधि-स्त्री-९६२-भर्यात अवतोका-स्त्री-१२६७ परस भरी त होय
द्र० अन्तशब्दः । તેવી ગાય.
*अवधीयते इति अवधिः । स्रवदगर्भा, 'वतोका' ।
अवध्वस्त--.-१४७६-विमराये *अवसुत तोकमपत्य अस्या इति अवतोका
अवकीर्ण । अपप्रसववती, "मृतवत्सा स्रवद्गर्भा" इति माला।
अवध्यस्यते इति अवध्वस्तम् । अवदंश-५-९०७ महिश पीवानी प्रीति अवन--.-१५०२-मुख ४२, तृप्त ઉત્પન્ન કરે તેવો ભક્ષ્ય પદાર્થ
प्रीणन, तर्पण । उपदंश, चक्षण, मद्यपाशन ।
*अवः प्रीतावत्र अव्यते इति अवनम् । *अवदश्यते इति अवदशः ।
अवनत-न.-१४५६-मेलु, मधेस अवदात-५-१३९३ सई
अवाग्र, 'अधोमुख', आनत | द्र० अर्जुन शब्दः ।
*अवन स्मेति अवनतम् । *अवदायते शोध्यते इति अवदातः ।
(अवनद्ध)-.-२८७-भृग, ढाक्ष अवदात-न.-१४३६ Bram
द्र० आनद्धशब्दः । द्र० अनाविल शब्दः ।
*अवनह्यते स्मेति अवनद्धम् *अवदायते इति अवदातम् ।
अवनाट-पु-४५१-५५ नवाणे, यात्रा अवदान-1. सार आय२९५
द्र०अवटीटशब्दः । शुद्धकर्मन् ।
*अवनता नासिकाऽस्य इति अवटीट:, "नासा. *अवदीयतेऽनेन इति अवदानम् ।
नति"-(७१।१२७) इति अवात् प्रत्ययः नासायां अवदारण-न.-८९२ पावडे, हा.
नासानमनेऽप्यय वर्तते। खनित्र ।
अवनि-श्री-९३६-५वी *अवदार्य तेऽनेन इति अवदारणम् ।
द्र०अचलाशब्दः । 'अवदाह'-.-११५८-४ा वाणानुभूण
*अवति प्रजाः, अव्यते भूपैरिति वा अवनिः द्र० उशीरशब्दः ।
“सदिवृति"-(उणा-६८९) इति अनिः प्रत्यय । अवध-न-१४४२-अधम, स
(अवनी)-स्त्री-९३६-पी द्र०अणकशब्द:।
द्र०अचलाशब्दः । *नोद्यते इति अवद्यम् , “वोपसर्यावद्य'-(५।। अवन्ति (म.१)-९५६-भासवदेश १।३२) इति साधुः।
मालव । (अवधयाञ्जा)-स्त्री-३३५-अवय यानयना पड
*अन्यन्ते इति अवन्तयः पुसि "वद्यवि"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org