________________
प्रकिया कोशः
अर्थ्य
*अज्यते इति अर्जुनः ।
(उणा-२२५) इति थः, अर्थ्यते इति वा । अर्जुनध्वज-धु-७०५-८नुमान
अर्थ -१५१४ --- हनुमत् , वज्रकङ्कट, मारुति, केशरिसुत,
कार्य, कृत्य, प्रयोजन । आञ्जनेय, [हमनूत् शि. १] ।
*अर्थ्यते इति अथ: ।। अर्जुनस्य पार्थिवस्य ध्वजः । ।
अर्थ-(५. 4.)-धु-१३८४ (शि. १२५)-२५ अर्जुनी-स्त्री-१२६५-14
વગેરે પાંચ વિષયો द्र० अहन्या शब्दः ।
द्र० इन्द्रियार्थशब्दः । *अयं ते इति अर्जुनी ।
अर्थ-दूषण-न.-७३८- न-विगेरे यार :अर्णब-पु-१८७३-समुद्र
રના અર્થના દૂષણો द्र० अकूपार शब्दः ।
*अर्थस्य दूषण इति अर्थदूषणं चतुर्धा आदानं *अर्णासि सन्त्यस्येति अर्णवः "तमिस्त्रार्ण-"(७। अदानं, विनाशः परित्यागश्वार्थस्य । २१५२) इति साधुः ।
अर्थना-स्त्री-३३८-यायना अर्णवमन्दिर-पु-१८८-
द्र० अध्यषणा शब्दः । वरुण, प्रचेतस , जलपति, याद पति, (अपां
*अर्थनमिति अर्थना । नाथ यादोनाथ) पाशिन् , (पाशपाणि), मेघनाद, अर्थप्रयोग -८८०-०याने थे। जलकान्तार, परञ्जन, [प्रतीचीश, दुन्दुभि, उद्दाम,
कुसीद, 'कुशीद, कुषीद', वृद्धिजीवन । संवृत शे. 34] ।
*अर्थस्य प्रयोगः कालांतरेण दानमिति अर्थप्रयोगः। *अर्णवो मन्दिरमस्य इति अणं बमन्दिरः ।
अर्थवाद-धु-२७०-प्रशसा भाष्य अणस --.-१०६९-४
वण ना, ईडा, स्तव, स्तोत्र, स्तुति, नुति, द्र०अपूशब्दः ।
श्लाघा, प्रशसा। अर्यते तदिति अर्णः, “अतीर्ण भ्याम्"- *अर्थस्य प्रशस्यस्य वदनमित अर्थवादः । (उणा-९६९) इति नसू प्रत्ययः, ऋणोतीति वा । अर्थ-विज्ञान-न-३११-भुदिना आहे गुण ? "असू” (उणा-९५२) इति अस प्रत्ययः ।
એકગુણ अति-खो-७७५.-धनुष्यनो अग्रभाग
अर्थस्य यथावस्थतया विज्ञानमिति अर्थ विज्ञानम् । अटनी, (अटनि) ।
अर्थव्ययज्ञ-५-३८७-हानी भने भाभी *अर्य तेऽनया इति अतिः खादित्वात् क्तिः ।
सुकल ।
*अर्थव्यय जानाति इति अर्थव्ययज्ञः दाता अति-२-१३७१-६:५
भोक्ता च । दुःख, असुख, वेदना, व्यथा, पीडा, बाधा,
अर्थिक-५-७९४-हीन आभील, कृच्छ, कन्ट, प्रसूतिज, आमनस्य, (वैमनस्य)
0वैतालिक, बोधकर, सौखसुप्तिक' [सौखप्रगाढ 'अमानस्य,' [वाध शि. १२५] ।
शायिनक सौखशाय्यक शि१८] । *अर्द नमिति अतिः ।
*अथिन एव अर्थिकाः। अर्थ-यु-१९२-१२, निधान
अर्थिन्-५-३८८-याय वित्त, रिक्थ, स्वापतेय, रै, सार, विभव,
याचक, बनीपक, मार्गण, याचनक, तर्कुक । वसु द्युम्न, द्रव्य, पृक्थ,, ऋक्थ स्व, ऋषण, द्रविण, *अर्थनशीलः इति अर्थी अर्थोऽस्यास्तीति वा, धन, हिरण्य ।
"अर्थान्ता"-(७।२।८) इति इन् । *अर्यतेऽसौ इति अर्थ :, "कमिप्रगार्तिम्यस्थः" अर्थ्य--.-१०६२-शिक्षानित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org