________________
अर्दना
अभिधान-व्युत्पत्ति शिलाजतु, गिरिज, गैरेय, अश्मज ।
*अपेंन्दु सदृशमुखलीहत्वात् इति अर्धेन्दुः अर्धचन्द्रः। *अर्थ्य ते रसायनार्थिभिः इति अर्यम् । (अर्बुद)-पु-४७१ (21).-याधिना से प्रार अदना-स्त्री-३८८ यायना
अर्बुद-पु न.-८७४-६० ४२१७ द्र०अध्येषणाशब्दः ।
*दशकोटयोऽर्बुदम् , पुंक्तीबलिङ्गः । *अर्द नमिति अदना ।
अभ-५-३२८-नानुमा अर्ध-धु-१४३४-४४, सो मारा.
वाल, पाक, शिशु, डिम्भ, पोत, शाव, खण्ड, शकल, भित्त, नेम, शल्क, दल. स्तनन्धय, पृथुक, उत्तानशय, क्षीरकण्ठ, कुमारक खण्डल शि. १८२] ।
(कुमार), [स्तनप, क्षीरप (श. २१] । *ऋध्नोति इति अर्ध: आविष्टलिङ्गः पुंस्यय ___ *इयति वृद्धिमिति अर्भः, “गृदृरमि"-(उणायथा ग्रामार्धः अर्धपटी, अर्को नगर वाच्यलिङ्गः ३२७) इति भः, ऋभ्यत इति वा । इत्येके यट्टीका- "खण्डमात्रवृत्तितायां त्वभिधेयलिङ्गः अर्य-पु-३५९-२वामी, नाय इति समप्रविभागे त्वर्द्ध नपुंसकम् ।
द्र०अधिपशब्दः । अर्धकाल-यु-२०० (शे. ४८-३२
*अर्यते सेव्यते इति अर्यः । “स्वामिवैश्येऽर्य द्र०अट्टहासिनूशब्दः ।
(५।१।३३) इति साधुः । अर्धकूट-२०० (श ४६) २३२
अर्य (५.१.)-पु-८६४- वैश्य __ द्र० अट्टहासिन्शब्दः ।
भूमिस्पृशू, वैश्य, ऊरख्य, ऊरुज, विश् । अर्धगुच्छ-५-६६०-योपीश शेरने। हार
*अर्यन्ते इति अर्याः, "स्वामिवैश्येऽय: । गुच्छस्य अर्ध मिति अर्ध गुच्छः ।
(५।१।३३) इति साधुः । अर्धजाह्नवो-श्री-१०८४-४॥३२नही।
अर्यमदेवा-स्त्री-११२-उत्तगुनी नक्षत्र कावेरी ।
उत्तरफाल्गुनी। *अर्ध जाह्नवीति अर्घ जाह्नवी ।
*अर्यमा देवोऽस्या इति अर्थ मदेवा । अर्धतूर-५-२९४ (शे ८७)-यु समयनु पाच अर्यमन्-''-९५ -सूर्य(अर्धनाराच)-पु.-७८० (21) गना में प्रा२ |
द्र० अंगुशब्दः । अर्धमाणव-५-६५९-सा सेरनी हार
*अरीनामयतीति अर्थ मा, "वन्मातरिश्वन्"*अधे न माणव इव लघुत्वादर्धमाणवः ।
(उणा-९०२) इत्यादिना अन् निपात्यते । अर्धरात्र-५-१४५-७धी रात.
अर्या-स्त्री-५२४-वैश्य जतिभा ५-ययेशीसी निशीथ, महानिशा, [निःसंताप शि. 11]
अर्याणी । अधेन रात्रेरिति अर्धरात्रः ।
* स्वतः पुंयोगं विना स्त्री "अर्य क्षत्रियाद्वा"अर्ध लोटिका-स्त्री-४०० (श.९७)-नानी शटली
(२।४।६६) इति विकल्पेन डीः तत्सन्नियोगे आनशष्कुली ।
चान्तः पक्षे आपिति अर्या । अर्धपीक्षण-न.-५७७-4151 नभरे नेते
अर्याणी-स्त्री-५२४-वैश्य गतिभा पन्न द्र० अक्षिविकृणित शब्दः ।
થયેલી સ્ત્રી *अर्ध वीक्षणमस्येति अधविक्षणम् ।
- अर्या अर्ध हार-धु-६६०-६४ सेरने। ६।२
*स्वतः पुंयोगं विना स्त्री, "अर्य क्षत्रियाद्वा"*अर्ध हारस्येति अर्घहारः ।।
(२।४।६६) इति विकल्पेन ङीः, तत्सन्नियोगे आन् अचेन्दु-धु-७८०-मय-द्रनी पातिवाणु णा | चान्त: इति अर्याणि, पक्षे आए ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org