________________
अर्गलिका
अभिधान व्युत्पत्ति *इयति इति अर्गला त्रिलिङ्गः, “ऋजनेोऽन्तश्च' प्रतीक्ष्य । (उणा ४६७) इति अल: अरेण कषणेन गलतीति वा । *अर्चनीयः इति अर्यः पूज्यः । अर्गलिका-स्त्री ५-१००५-नानी भूग
अर्जुन-पु-७०२ ४ात पाय, पीनी पुत्र सूचि, (सूची)।
-हैहय, कार्तवीर्य दाः सहस्रभृत् । *अल्सा अगला इति अर्गलिका ।
*अर्जति कीर्ति भिति अर्जुनः ‘यम्यजि"'अर्वध'-५-११४०-१२माणे।
(३०॥२८८) इति उनप्रत्ययः ।। द्र० आरग्वधशब्दः ।
अर्जुन-पु-७०८ अनुन अर्घ-५-८६८-भत
फाल्गुन, पार्थ, सव्यासाचिन्, धनञ्जय, मूल्य, वस्न, वक्रय, [भाटक शे. १५४] । | राधावेधिन् , किरीटिन् , ऐन्द्रि, विष्णु, श्वेतह्वय, नर,
*अय ते पण्यमस्मिन् इति अ: "स्थाति'- | बृहन्नट, गुडाकेश, सुभद्रेश, कपिध्वज, बीभत्स, (उणा-१०९) इति घः अर्थति पण्यमोति वा । (बीभत्सु), कर्णजित् , (कर्णारि), [विजय, चित्रयोधिन् अर्ध्य-न.-५००-पून भाटेनु पाणी
चित्राङ्गसूदन । १३८, योगिन् , धन्विन् , कृष्णपक्ष, * अर्घार्थमध्य वारि “पाद्याध्ये' (७॥११२३) श. १३८, बीभत्सु शि. ६०] । इतियः प्रत्ययः ।
*अर्ज तिकीर्तिमिति अर्जनः । (अय)-.-१२१४ (टी) मे तनु भय अजुन-न.-१०४४-सानु अर्चा-सी-४४७ -पूज
सुवर्ण, स्वण, हेमन्, हेम, हिरण्य, हाटक, पूजा, अर्हणा, सपर्या, [अपचिति शे१०५] वसु, आष्टापद, काञ्चन, कल्याण, कनक, महारजत, *अर्च नमिति अर्चा ।
रे, गाङ्गेय, रुक्म, कलधौत, लोहोत्तम, वह्निबीज, अर्चा-स्त्री-१४६३ प्रतिमा
गारुड, गैरिक, जातरुप, तपनीय, चाभीकर, चन्द्र, 10 प्रतिमा, प्रतियातना, प्रतिनिधि, प्रतिच्छाया, प्रतिच्छन्द | भर्मन् निष्क, कार्तस्वर, कर्बुर, (कवुर), 'कर्बुर, प्रतिकाय, प्रतिरुप, प्रतिबिम्ब, प्रतिमान, प्रतिकृति । कर्चुर,' जाम्बूनद, शातकुम्भ, रजत, भूरि, भूत्तम, __ *अच्यते इति अर्चा ।
[लोमन, शुक्र, तारजीवन, औजस, दाक्षायण, रक्तवर्ण, अर्चित पु. ४४७ पूजमेला
श्रीमत्कुम्भ, शिलोद्भव शे. 183, वैणव, कर्णिकारद्र० अपचितशब्दः ।
च्छाय, वेणुतटीभव शे. १६४, शातकौम्भ शि..] । *अच्यते इति अचित ।
*अाते पुण्यैः इति अर्जुनम् । अर्चिष-स्त्री न. ९९ १२५
अर्जुन-पु-११३५- मन नामनु वृक्ष. द्र० अंशुशब्दः ।
ककुभ, 'नदीसर्ज, वीरतरु, इन्द्रद्रु' । *अर्च्यते इति अर्चिः स्त्रीक्लीबलिङ्गः ।
____ * अद्यते इति अर्जुनः शौक्ल्याद् वा । अधिष-श्री न.-११०२-मनिनी ना अर्जुन-1.-११९५-
स तनु घास हेति, कीला, शिखा, ज्वाला ।
तृण । *अर्यते इति अर्चिः स्त्रीक्लीबलिङ्गः “रूचर्चि ___*अय॑ते ईति अर्जुनम् , “ सर्व च तृणमर्जुनं ' (उणा-९८९) इति इस् प्रत्यय ।
इति भागुरिः । अचिष्मत्-पु-१८९८-मन..
अर्जुन-धु-१३९३-श्वेत द्र० अग्नि शब्द:
श्वेत, श्येत, सित, शुक्ल, हरिण, विशद, अर्चीषि विद्यन्तेऽस्येति अर्चिष्मान् । शुचि, अवदात, गौर, शुभ, वलक्ष, (अवलक्ष)', धवल, मर्य-पु-४४६ पून्य
पाण्डुर, पाण्डर, पाण्डु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org