________________
प्रक्रिया - कोश:
अरुण - ५- १३९६- रातोवर्ण
बालसन्ध्याभ |
*इयर्ति' इति अरुणः “ऋकुव”
उकृवृ ' ' - ( उणा -- १४६)
इति उणः प्रत्ययः अरुणसारथि - ५९८ - सूर्य
द्र० अंशुशब्दः ।
*अरुणः सारथिरस्य इति अरुण सारथिः ! अरुणावरज-पु- २३०-२५
गरुड, (गरुल), शाल्मलिन्, विष्णुवाहन, सौपर्णय, वैनतेय, सुपर्ण, सर्पाराति, वज्रिजित् वज्रतुण्ड, पक्षिस्वामिन्, काश्यपि, स्वर्णकाय, ताक्ष्य, कामायुषू, गरुत्मत्, सुधाहृत् [ विषापह शे. ७८ पक्षिसिंह, मापक्ष, महावेग, विशालक, उन्नतीश, स्वमुखभू, शिलाऽनीह, अहिभुज् शे ८०] ।
* अरुणस्य अवरजः इति अरुणावरजः
अरुणोपल--५-१०६४–मा
पद्मराग, लोहितक, लक्ष्मीपुष्प [ शोणरत्न शि. ६४ ] ।
*अरुणः शोण उपलः इति अरुणोपलः शोणरत्नमपि । अरुन्तुद - ५ - ५०१ - पीडा ४२नार
व्यथक, मर्मस्पृश् ।
* अरुस्तुदतीति अरुन्तुदः " बहुविद्वरु - (५ |१|१२४ ) इति खशू
अरुन्धती - स्त्री - ८४९ वसिष्ठनी पत्नी
अक्षमाला |
* न रुणद्धि इति अरुन्धती । अरुन्धतीजानि पु. ८४९ वसिष्ठऋषि
वशिष्ठ ।
"C
* अरुन्धती जायाऽस्य इति इति अरुन्धती • जानिः जायायाजानिः (७|३|१६४) इति जान्यादेशः ।
93
अरुष-न-४६५-धा, नदि उन्नतु घा
क्षत, व्रण, ईर्म, क्षण । * इयर्ति व्यथामनेनेति अरुः "रुधर्ति - (उणा ११७) इति उस् प्रत्यय ! भरे!-.-१५३७-सोधन
Jain Education International
क्लीबलिङ्गः
५३
द्र० अङ्गशब्दः ।
*न रिणाति इति अरे, विच् यथा अरे ! क्षत्रियखेट् ।
अर्क - ५ - ९२- पांय न्योतिषी देवा पैड जील જયાતિષી દેવ.
अर्क - ५ - ९५-सूर्य
द्र० अंशुशब्द |
अते स्तूयते इति अर्क: अर्च्छत इति वा “भीणशलि” ( उणा - २१) इति कः । अर्क - ५ - ८९ (शे. ५) - गणदेवता अर्कज-पु- २८२ - स्वर्ग नावैद्य द्० अब्धिजशब्दः ।
[ अर्काज्जातौ इति अर्क जौ नित्यद्विचनान्तो
ऽयम् ।
अक 'तनय-५ - ७११-१
द्र० अङ्गराजशब्दः ।
अर्कस्य तनयः इति अर्क तनयः । अर्क' बान्धव-पु- २३६ - शाम्यसि सातमां शुद्ध ] शाक्यसिंह, (शक्य), राहुलसू, सर्वार्थसिद्ध, गौतमान्वय, मायासुत, शुद्धोदनसुत, देवदत्ताप्रज, (शौच्धोदन) ।
* अर्कस्य बान्धवः सूर्यवंश्यत्वादिति अर्क -
बान्वः ।
अक रेतोज - ५ - १०३ - सूर्यपुत्र
अर्गल
रेवन्त, प्लवग, हयवाहन ।
*अर्करेतसा जातः इति अर्क' रेतोजः, “अजातेः”
- (५|३|१७० ) इति ङः ।
अर्क सूनु-पु-१८४-यम
द्र० अन्तकशब्दः ।
*अस्य सूनुः इति अर्क सूनुः ।
अर्कसोदर - ५ - १७७ ४न्द्रन। भैराव हाथी
द्र० अभ्रमाङ्गशब्दः ।
* अर्कस्य सोदरः इति अर्क सोदरः समुद्रजा
तत्वात् ।
अर्गल - त्रि. - १००४ - लूंगण
परिघ !
For Private & Personal Use Only
www.jainelibrary.org