________________
अराफल
अभिघान-व्युत्पत्ति
द्र० अभिमातिशब्दः।
[इयति इति अरातिः “वस्यतिभ्या" (उणा६६३) इति आयिः अराफल-यु-७८७(शे.-६०३८ नामनु शस्त्र
दुःस्फोट, (अराफल)। अराल-न.-१४५७-4ig
कुञ्चित, नत, आविद्ध, कुटिल, वक्र, वेल्लित वृजिन, भङ्गुर, भुग्न, जिह्म, ऊर्मिमत् ।
*इयति इति अरालं "ऋकृभृ-” (उणा-४७५) इति अलः अरानालाति वा ।। अरसञ्चित-न.-७८७-(श १४९) य
चक्र, (वलयप्राय)। (अरि)-पु-१०-(परि)-वक्ष्य- मानसमां વધ્યથી જોડવા યોગ્ય શબ્દ अरि-पु-७२८-शत्रु
द्र. अभिमाति शन्दः ।
*इयति इति अरिः, "स्वरेभ्यः इ.” (उणा६०६) इति इ. प्रत्ययः । अरित्र-.८७९-4हानु सुहान
केनिपात, कोटिपात्र, [कर्ण शि. ७८] । ___ इयर्ति अनेन नौः इति अरित्रं, "लू-धू-सू(५।२।८७) इति इत्रः प्रत्ययः । अरि---.-७५५-पैड
रथाङ्ग, रथपाद, चक्र ।
*आराः सन्ति अस्मिन् इति अरि । अरिषडवर्ग--१४२३ - माहि मांत२ शत्रु अरिष्ट-न.-१२५- उस
द्र०अजन्यशब्दः।
*नास्ति रिष्ट क्षेम अत्रेति अरिष्टम् । अरिष्ट-पुं-२२०-विधुने। शत्रु
मधु, धेनुक, चापूर, पूतना, यमलार्जुन, कालनेमि, हयग्रीव, शकट, कैटभ, कस, केशिन्, मुर, साल्व, मैन्द, द्विविद, राहु, हिरण्यकशिपु, बाण, कालिय, नरक, बलि, शिशुपाल ।
*न विद्यते रिष्ट क्षेम अस्मादिति अरिष्टः। अरिष्ट-न-४०८-छास सावली
दण्डाहत, कालशेय, धोलत, गोरस, रसायन । *न रेषति हिनस्तीति अरिष्टम् । अरिष्ट-.-९६७-सुवापनु घर
सूतिकागृह ।
न रिष्यते हिंस्त्रः कृतरक्षत्वादिति अरिष्टम् । अरिष्ट-पु-११३८-मरिनु वृक्ष
केनिल ।
*नास्ति रिष्टमशुभं अस्मादिति अरिष्टो रक्षाहेतुः । अरिष्ट-पु-१०३९-१
निम्ब, पिचुमन्द, 'सर्वतोभद्र, हिगुनिर्यास मालक,।
*न रिष्यते इति अरिष्टः । अरिष्ट-पु-१९८६- सस
रसोन, लशुन, म्लेच्छकन्द, महौषध, महा. कन्द, 'लशून'।
न रिष्यते इति अरिष्टः । अरिष्ट-पु-१३२१-४गडे।
द्र०अन्यभृतशब्दः ।
* नास्ति रिष्ट मरणमस्य अमृतभुक्तत्वाद् अरिष्टः । अरिष्टनेमि-५-३०-मावासमा तीथ ४२
नेमि, (नेमिन् शि. २] ।
*अरिष्टस्य अशुभस्य नेमिरिख प्रध्वंसकत्वाद् अरिष्टनेमिः यदागर्भस्थे भगवति जनन्यारिष्टरत्नमयो महानेमिदष्ट इति रिष्टनेमिः अपश्विमादिशब्दवत नअपूर्वत्वे अरिष्टनेमिः । (अरिष्टहन्)---२२१-१७
__ द्र०अच्युतशब्दः । अरुण-धु-९५-सूर्य
ट्र०अंशुशब्दः ।
* अरुणः सारथिरस्यास्ति इति अरुणः, अभ्रादित्वाद् अप्रत्ययः अरुणवर्णत्वाद्वा अरुणः । अरुण पु-१०२-सूर्यना सारथि
द्र०अनूरुशब्दः । *अरुणवर्णत्वात् अरुणः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org