SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ प्रक्रिया कोशः अराति www *"सर्वानाम महासत्वः, कुले य उपजायते । आयल्लक, हृल्लेख, उत्कलिका । तस्याभिवृद्धये वृद्ध, रसावर उदाहृतः ॥" *इयति सुखमस्यामिति अरतिः स्त्रीलिङ्गः इति वचनादरः, तथा गर्भस्थे भगवति जनन्या "खल्यमि"-(उणा-६५३) इति अति न रति इति स्वप्ने सर्वरत्नमयोऽरो:दृष्ट इति अरः । अरतिः इति वा । 'अरग्वध'-११४०-गरमाणे। अरनि-पुत्री.-५९९-शीथा निह सुधानु अरघट्टक-५-१०९३-२ भा५. पादावर्त । *इयति प्रमाणता इति अरनिः पुंस्त्रीलिङ्गः *अरानू घट्टयति अरा घट्टन्तेऽत्रेति वा अरघट्टः 'अतेरलि" (उणा-६८२) न रलि इति वा । केऽरघट्टकः । अर-न. १५३० ही अरजस-स्त्री-५२०-नववर्षनरी द्र. अञ्जसा शब्दः । गौरी, नग्निका । *इयति इति अरं, बाहुलकाद् अम् प्रत्ययः, यथा *नास्ति रजोऽस्या इति अरजा, अप्राप्तर्तुः । -'अरं याति तुरङ्गमः” । अरणि-पु. स्त्री-८२५-अनि पान थाय तेवु (अर)-.-१४७०-०४ी ट द्र० अविलम्बित शब्दः । निर्मन्थदारु । *इयति इति अरं बाहुलकाद् अम्प्रत्ययः यथा *इयति वह्निरस्मिन् इति अरणिः पुंस्त्रीलिङ्गः, "अरंयाति तुरङ्गमः” । ऋहस'-(उणा६३८) इति अणिः । अरविन्द-न.-११६०-भण अरण्य-.-..--१११०-वन कमल, नलिन, पद्म, कुशेशय, शतपत्र, सहस्रपत्र द्र० अटवीशब्दः । राजीव, पुष्कर, विसप्रसूत, (बिसप्रसूत), नालीक, तामरस *इथति भ्राम्यन्ति अस्मिन्निति अरण्यपु क्ली महोत्पल, जलरुह, जलजन्मन् , जलज, सरोरुहू, बलिङ्गः “धाग्राजि"-(उणा-३७९) इति अन्य महत्व सरोरुह, सरोजन्मन् , पङ्करुहू, पङ्करुह, पङ्कजन्मन् , पङ्कज, (वारिज, सरसिरह), [विसप्रसून शि. १०६] । विवक्षायां तु अरण्यानी । अरण्यश्वन-धु-१२९२ ५२ अरान् विन्दतीति अरविन्दं, “निगवादे म्नि" कोक, ईहामृग, वृक । (५।११६१) इति शब्दः । *अरण्यस्यश्वा इति अरण्यश्वा । अरर-न.-१००६-मार कपाट, अररि, कुवाट, [कवाट शि. ८७]। अरण्यानी-श्री-११३०-मोटु पन *इति इति अररम् "ऋच्छिचाटि"-(उणामहारण्य । ३९७) इति अरप्रत्ययः । इयति भ्राम्यति अस्मिन्निति अरण्य' पुक्लीबलिङ्गः "ध्रामाजि"-(उणा-३७९) इति अन्य महत्व अरर-५-१००७-भार विवक्षायां तु अरण्यानी । द्र, अरर शब्दः । अरति-स्त्री-७२-तीय भां नहाय ते सदार *इर्यर्तीति अररिः पुंक्तीबलिङ्गः “नदिवल्लि'દેષ પૈકી આઠમે દેષ (उणा-६९८) इति अरिः। ___ *अरतिः रति विपर्य य इति अष्टमो दोषः । (अररे!)-.-१५३७-साधन अरति-स्त्री-३१४-331 द्र० अङ्गशब्दः औत्सुक्य, रणरणक, उत्कण्ठा, उत्कण्ठ, । अराति-पु-७२९-शत्रु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy