________________
प्रक्रिया कोशः
अराति www
*"सर्वानाम महासत्वः, कुले य उपजायते । आयल्लक, हृल्लेख, उत्कलिका । तस्याभिवृद्धये वृद्ध, रसावर उदाहृतः ॥"
*इयति सुखमस्यामिति अरतिः स्त्रीलिङ्गः इति वचनादरः, तथा गर्भस्थे भगवति जनन्या "खल्यमि"-(उणा-६५३) इति अति न रति इति स्वप्ने सर्वरत्नमयोऽरो:दृष्ट इति अरः ।
अरतिः इति वा । 'अरग्वध'-११४०-गरमाणे।
अरनि-पुत्री.-५९९-शीथा निह सुधानु अरघट्टक-५-१०९३-२
भा५. पादावर्त ।
*इयति प्रमाणता इति अरनिः पुंस्त्रीलिङ्गः *अरानू घट्टयति अरा घट्टन्तेऽत्रेति वा अरघट्टः 'अतेरलि" (उणा-६८२) न रलि इति वा । केऽरघट्टकः ।
अर-न. १५३० ही अरजस-स्त्री-५२०-नववर्षनरी
द्र. अञ्जसा शब्दः । गौरी, नग्निका ।
*इयति इति अरं, बाहुलकाद् अम् प्रत्ययः, यथा *नास्ति रजोऽस्या इति अरजा, अप्राप्तर्तुः । -'अरं याति तुरङ्गमः” । अरणि-पु. स्त्री-८२५-अनि पान थाय तेवु (अर)-.-१४७०-०४ी ट
द्र० अविलम्बित शब्दः । निर्मन्थदारु ।
*इयति इति अरं बाहुलकाद् अम्प्रत्ययः यथा *इयति वह्निरस्मिन् इति अरणिः पुंस्त्रीलिङ्गः,
"अरंयाति तुरङ्गमः” । ऋहस'-(उणा६३८) इति अणिः ।
अरविन्द-न.-११६०-भण अरण्य-.-..--१११०-वन
कमल, नलिन, पद्म, कुशेशय, शतपत्र, सहस्रपत्र द्र० अटवीशब्दः ।
राजीव, पुष्कर, विसप्रसूत, (बिसप्रसूत), नालीक, तामरस *इथति भ्राम्यन्ति अस्मिन्निति अरण्यपु क्ली
महोत्पल, जलरुह, जलजन्मन् , जलज, सरोरुहू, बलिङ्गः “धाग्राजि"-(उणा-३७९) इति अन्य महत्व
सरोरुह, सरोजन्मन् , पङ्करुहू, पङ्करुह, पङ्कजन्मन् ,
पङ्कज, (वारिज, सरसिरह), [विसप्रसून शि. १०६] । विवक्षायां तु अरण्यानी । अरण्यश्वन-धु-१२९२ ५२
अरान् विन्दतीति अरविन्दं, “निगवादे म्नि" कोक, ईहामृग, वृक ।
(५।११६१) इति शब्दः । *अरण्यस्यश्वा इति अरण्यश्वा ।
अरर-न.-१००६-मार
कपाट, अररि, कुवाट, [कवाट शि. ८७]। अरण्यानी-श्री-११३०-मोटु पन
*इति इति अररम् "ऋच्छिचाटि"-(उणामहारण्य ।
३९७) इति अरप्रत्ययः । इयति भ्राम्यति अस्मिन्निति अरण्य' पुक्लीबलिङ्गः "ध्रामाजि"-(उणा-३७९) इति अन्य महत्व
अरर-५-१००७-भार विवक्षायां तु अरण्यानी ।
द्र, अरर शब्दः । अरति-स्त्री-७२-तीय भां नहाय ते सदार
*इर्यर्तीति अररिः पुंक्तीबलिङ्गः “नदिवल्लि'દેષ પૈકી આઠમે દેષ
(उणा-६९८) इति अरिः। ___ *अरतिः रति विपर्य य इति अष्टमो दोषः । (अररे!)-.-१५३७-साधन अरति-स्त्री-३१४-331
द्र० अङ्गशब्दः औत्सुक्य, रणरणक, उत्कण्ठा, उत्कण्ठ, । अराति-पु-७२९-शत्रु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org