________________
अम्लिका
अभिधान-व्युत्पत्ति आम्लीका।
अयुक्छद-पु-११३३-सतपय * अम्लैव इति अम्लिका ।
सप्तपर्ण, 'विशालत्वच , शारद, (शारदी), 'अम्ब्लिका'--स्त्री-११४३-मसानु वृक्ष
विषमच्छद' । द्र० अम्लिकाशब्दः ।
*अयुजि विषमाणि च्छदान्यस्यायुकछदः । अय-५-१३७९-सा नसीम
अयुक्पलाश-पु-१६(५(२)-सप्तपणे ___ * शुभं एति इति अयः "अच्"-(५६११४९)
(सप्तपलाश, विषमपलाश-(परि) । इति निपात्यते ।
अयुक्शक्ति-पु-२६ परि-माहेर अयःकण्टकसंच्छत्रा-स्त्री-७८७ (शे. १५०)
(नवशक्ति, विषमशक्ति-(4.) । -महाशिमा, शस्त्र विशेष, भाटी ताप.
अयुगिषु-पु-१६ (५२)-महे । 0 [महाशिला शे. १५०]
*(पश्चेषु. विषमेषु) । अयप्रतिमा-स्त्री-१४६४-सोढानी प्रतिभा
अयुङनेत्र-पु-१६ परि-भरा। सूर्मी, (सूर्मि), स्थूणा ।
(त्रिनेत्र, विषमनेत्र)। अयोमयी प्रतिमति अय प्रतिमा ।
अयुत-पुन.-८७३-६ र अयन-न.-१५८-शिशिर विगेरे त्रष्ण त्रय
*दश सहस्त्राणि इति अयुतम् , अयं पुक्लीऋतुनु अयन.
बलिगः । ____ * अयतेऽऽनेन इति अयनम् ।
अयोऽग्र-पु न.-१०२७-सामेनु अयन--.-९८३-भाग
[]मुसल, मुशल, मुषल,[अयोनि शि.४] । ट्र० अध्वन्शब्दः ।
*अयः अग्रे मुखे अस्येति अयोऽग्राम, पुक्ली* अयन्तेऽनेन इति अयनम् ।
बलिङ्गः, अयोनिरित्येके यद् वैजयन्ती-"अयोनिर्मुसलोऽस्त्री अयन्त्रित-न.-१४६६-मशक्षित
स्यात्" इति । द्र० अनर्गल शब्दः ।
अयोधन-धु-९२०-ढानां पर * न यन्त्रितमिति अयन्त्रितम् ।
बट । अयम्-4.-१०३८-४
*अयो हन्यतेऽनेनेति अयोधनः । लोह, कालायस, शस्त्र, पिण्ड, पारसव, धन,
अयोध्या-स्त्री-९७५-गरीनु नाम गिरिसार, शिलासार, तीक्ष्ण, कृष्णामीस, [धीन,
साकेत, कोसला, (कोशला) । धीवर, शे. १५६] ।
*न योध्यते परैरिति अयोध्या । * अयते भेद्यमिति अयः क्लीबलिङ्गः “3 अयोनि-पु-१०२७ (शि. ८८)-साध्य -(उणा-९५२) इति असू प्रत्ययः ।
द्र०अयोऽग्रशब्दः । अयाचित-न-८६६-माया विना भणेस
अर-पु-२८-१८मां तीर्थ ४२ 1 अमृत, (अविनश्वर) ।
“सा नाम महासत्त्वः, कले य उपजायते । * नयाचितमिति अयाचितम् ।
तस्याभिवृद्धये, वृद्धैरसावर उदाहृतः” । अयि-24.-१५३७-ससोधन
इति वचनादरः, तथा गर्भस्थे भगवति जनन्या स्वप्ने द्र० अङ्गशब्दः ।
सर्वरत्नमयोऽरो दृष्ट इति अरः । एतीति अयि 'स्वरेभ्यः इः”-(उणा-६०६) अर-५-१२८-मारे। इति इ प्रत्ययः, यथा- अयि ! जीवितनाथ! जीवसि । । *इयति गच्छति इति अरः । (अयुगू)-१५ (परि.) मे सध्या वायी श | अर-पु-६९३-सातभा !!
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org