________________
प्रक्रिया-कोशः
अम्लिका
rammarwarenmommam
द्र०-करक शब्दः । 'अम्युज'--११४५-समुद्र ३०, पाशीभां यतु
તેતર
* अम्यते इति अम्बरीषः “अमेर्वरादिः"(उणा-५५५) इति ईषः पुंक्लीबलिङ्गोऽयम् । अम्बष्ठ-पु-८९६-श्राहामने वेश्याथा पन्न થયેલ
*अम्बायां तिष्ठतीति अम्बष्ठः, “गोऽम्बाऽऽम्ब" (२।३।३०) इति षत्वं, " यापो बहुलं नाम्नि" (२।४।९७) इति हस्वः । 'अम्बष्ठा'-स्त्री-११४८-जुई
द्र० मागधीशब्दः । अम्बा-श्री-३३५-माता, नाभरात शब्द
* अमति वात्सल्यं गच्छतीति अम्बा "शम्यमेर्णिद्वा"-(उणा-३१८) इति वः अम्बते अपत्यं जल्पतीति वा । अम्बा-स्त्री-५५७-भाता
मातृ, जननी, प्रसू, सवित्री, जनयित्री, [जानी शे. ११७, जनित्री शि. ४५] ।
* अमति याति वात्सल्यं इति अम्बा, "शम्यमेर्णिद्वा"-(उणा-३१८) इति बः अम्बते जल्पतीति वा । अम्बिका-स्त्री-४६-श्री नेमिनाथ प्रभुनी शासन
द्र० इज्जलशब्दः । अम्बुतस्कर-:-९८ (२. १०)
द्र० अंशुशब्दः । (अम्बुद) (टी)-पु-१०५१--24१२५
द्र० अभ्रकशब्दः । अम्बुवत्-.-९५३-मई पाशीपाले देश
अनूप । * अम्बुमान् जलप्रायः । अम्बूवृद्धि-स्त्री-१०८७
पूर, प्लव । *अम्बुनो वृद्धिराधिक्यं इति अम्बुवृद्धिः अम्बुकृत-न.-२६७-थु ते वयन
सथूत्कार, (सनिष्ठेव) ।
*अनम्बुनो अम्बुनः करणं इति अम्बूकृतम् । अम्ल-५-१३३८ (शि. १२९)-भाटारस
द्र० अम्लशब्दः । अम्भस-न.-१०६९-पाणी
द्र० अपूशब्दः ।
*अमति निपनप्रदेशमिति अम्भः, क्लीबलिङ्गः, "अमेभहौं'-[उणा-९६२) इति अस् । अम्भःसू-पु-११०४-धूभाडे।
द्र० अग्निवाह शब्दः ।
*अम्भः सूते धूमजत्वाद् मेघानामिति अम्भःस्। अम्ल-पु-१३८८-भाटो २स
पाचन, दन्त शठ, [अम्ल शि. १२६] ।
* अमति इति अम्लः, “शामाश्या"-(उणा४६२) इति लः अम्ब्लोऽपि । अम्लवेतस-५-४१७-मामली म
0तिन्तिडीक, चुक्र, वृक्षाम्ल ।
** अम्लवेतसवृक्षनिर्यासः इति अम्लवेतसः । अम्लिका-स्त्री-११४३ - अमलीनु वृक्ष
तिन्तिडी, 'तिन्तिली, चिञ्चा, अम्बलिका,
D(कुष्माण्डी)।
* लोकानामम्बेव इति अम्बिका । अम्बिका-स्त्री-२०३ - पाता
द्र० अद्रिजाशब्दः । __ * अम्बैव इति अम्बिका, जगन्मातृत्वात् । अम्बु-1.-१०६९-पाणी
द्र० अपशब्दः ।
*अमतीति अम्बु क्लीबलिङ्गः “कम्यमिभ्याम्”(उणा-७९९) इति बुः प्रत्ययः । अम्बुकूर्म-५-१३५०-
१ २।, शिशुभार भ२७ शिशुमार, (जलकपि), उष्णवीर्य, महावस । * अम्बुनः कूर्मः इति अम्बुकूर्मः । अम्बुधन-धु-१६६ (श. ३०)-पाशीना ४२।। अ.७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org