________________
अमृत
४८
अभिधान व्युत्पत्ति
अमृत-1-८३४-५२ मयेसु ६०य
यज्ञशेष ।
*न म्रियतेऽनेन न नश्यतीति अमृतम् । अमृत-न.-८६६-मांच्या विना भणेसु
अयाचित, (अविनश्वर)।
*अमृत अविनश्वरम् । अमृत-न.-१०६९-पाणी
ट्र० अपशब्दः ।
न विद्यते मृतमस्मादिति अमृतम् । अमृत न.४०४ (शे. १००) तरत होहे ६५ अमृतधुति-५-१०५-यन्द्रमा
ट्र० अत्रिदृग्जशब्दः ।
*अमृत द्युतयो यस्य स इति अमृतद्युतिः । यौगिकत्वात् सुधांशुः । (अमृतप)-पु-हेवा
अमृतभुजू , अमृतान्धस् अमृतव्रत, अमृतलिहू अमृतपायिन् , अमृताश, अमृता शन । अमृतपायिन् -''-७-परि-हेवे।
द्र० अमृतपशब्दः । (अमृतभुण)--७-परि-हेवे।
द्र० अमृतपशब्द । अमृतलिह)-पु-७-परि-देवे।
द्र० अमृतपशब्द (अमृतवत)-पु-७-परि.-हे।
[अमृतपशब्द । अमृतस-पु-१०४-यमा
अत्रिद्ग्जशब्द । *अमृत सूते इति अमृतस् यौगिकत्वात् । सुधासूरित्यादयः । अमृता-स्त्री-१४५७-गये। वत्सादनी गुडूची, 'छिन्नरुहा, गडची, तन्त्रिका, जीवन्तिका, सोमवल्ली, विशल्या, मधुपणी ।
नम्रियते इति अमृता छिन्नप्ररोहत्वात 'अमृता-स्त्री-११४५--भाभणा
द्र० आमलकी शब्द अमृता-स्त्री-११४६-७२९
द्र० अभयाशब्दः अमृतान्धसू-५-७-परि.-हे।
द्र. अमृतपशब्दः । अमृतान्धस (म. व.)-५.-८८-हे।
द्र० अनिमिषशब्दः । अमृताश-पु-७-परि-हेव।
द्र० अमृतपशब्दः । अमृताशन-५-७-परि-हेव। द्र० अमृतपशब्दः । अमृतासङ्ग--.-१०५३-भोरथुथु
कर्परिका तुत्थ, अञ्जन
*अमृतमा सजत्यनेन इति अमृतासङ्गम् । अमेधसू-५-३५२-भूम
5. अज्ञशब्दः ।
*नास्ति मेधाऽस्येति अमेधाः “मन्दाल्पाच्च" (३।३।१३८) इति असू समासान्तः । अमोघा-स्त्री-२०५ (श. ५०)-पार्वती
द्र० अद्रिजाशब्दः । '(अमोघा)-स्त्री-११४४-४य
द्र० पाटलाशब्दः । अम्बक--.-५७५-मांस
द्र० अक्षिशब्दः ।
* अम्बते इति अम्बकम् । अम्बर-1 -१६३-माश
द्र० अनन्त शब्दः ।
* अमन्त्यत्र देवा इति अम्बरं "जठरक्रकर"(उणा-४०३) इत्यारान्तो निपात्यते अम्बते शब्दायते इत्यन्ये । अम्बर-न.-६६६-वस्त्र
द्र० अंशुक शब्दः ।
* अमत्यनेन शोभां इति अम्बरं "जठर"(उणा-४०३) इति अरे निपात्यते । अम्बरस्थली-स्त्री-९३८-(शे. १५८)५४५
द्र० अचलाशब्दः । अम्बरीष-धु न.--१०२०-४ाई
भ्राष्ट्र ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org