________________
४७
अमृत
प्रक्रिया कोशः अमर्ष-पु-प्रति२ ४२वा ध.
*क्रोधाद् जातो जिगीषोसोत्साहयुक्तो गुणो न मर्षन' इति अमर्ष, प्रतिचिकीर्षारुपः । अमर्षण-३९२-पु-या
क्रोधिन् , रोषण, क्रोधन, [कोपन शि. २७] ।
*न मृष्यति इति अमषणः । (अमल) (टी)-न.-१०५१-५५२५
द्र० अभ्रकशब्दः। अमा-स्त्री-१५०--समास
अमावसी, अमावस्या. दर्श, सूर्येन्दुसङ्गम, अमावस्या, अमावासी ।
*अमेति अमावस्याशब्दैकदेशोऽयं भीमवत् , न विद्यते माश्चन्द्रमा अस्यामिति वा पृषोदरादित्वात् । अमा-म.-१५२७-साथे
साक, सत्रा, सम, साधर, सह,
*न माति इति अमा "डितू” (उणा-६०५) इति आ प्रत्ययः । अमांस-पु.-४४९-हुमण
दुर्बल, कृश, साम, झीण, तनु, छात, तलिन, पेलव ।
*नास्तिमांसमस्येति अमांसः। अमात्य-पु-७१४-भत्रो, नयना ७ अगा પપૈકી બીજું અંગ
*अमात्यो मन्त्री । अमात्य-पु.-७१९-प्रधान, रामने सबार ५નાર
सचिव, मन्त्रिन , धीसख, सामवायिक [बुद्धिसहाय शि. १२] ।
*अमा सह, समीपे वा भवोऽमात्यः "क्वेहामात्रतस" (६।३।१६)। इति त्यच् अमा सह अततीति वा । 'अमानस्य'--.-१३७१-दुःम, पी।
द्र० अत्तिशब्दः। अमालसी-स्त्री-१५०-अभास
द्र० अमाशब्दः ।
*अमा सह वसतोऽस्यां चन्द्राअर्कावित्यमावसी औणादिके अप्रत्यये ङीः। अमावस्या-स्त्री-१५०-सभास
द्र० अमाब्दः ।
*अमावस्या "वाऽऽधारेऽमावास्या" - (५।१। २१) इति ध्यणन्तो निपात्यते । अमावासी-स्त्री-१५०-सभास
द्र० अमाशब्दः ॥
* अमावस्येव बाहुलकाददीर्घत्वे अमावासी ।। अमावास्या-स्त्री-१५० सभास
द्र० अमाशब्दः ।
*अमावस्याया विकल्पपक्षे अमावास्या ।। अमित्र-पु-७२९-शत्रु
द्र० अभिमातिशब्दः
*अमतीति अमित्रः "बन्धिवहि"-(उणा४५९) इति इत्र प्रत्ययः; न मित्रमिति वा पुलिङ्गोऽयम् असुहृदपि अमुक्त-न.-७७४-बाय २९सो छरी
शस्त्रिका। *अमुक्तं हस्तस्थितमेव वा यथा शस्त्रिकादि अमुत्र-24.-१५२८-५२सोर
"प्रेत्य ।
*अमुस्मिन्निति अमुत्रः । यथा"अमुत्र भविता यत् ते तच्चिन्तय शुभाशुभम् ” । अमुष्यपुत्र-पु-५०२-अध्यात पितानो पुत्र
आमुष्यायण, प्रख्यातवप्तृक । *अमुष्यपुत्रः, अत्र चोरादिपाठसामर्थ्यात् समासे षष्ठ्य लुप् । 'अमृणाल'--.-११५८-४ा पाणानुभूण
द्र० उशीरशब्दः । अमृत-न.-७४-मोक्ष
द्र० अक्षरशब्दः ।
*नास्ति मृतमत्रेति अमृतम् । अमृत-न.-८९- अमृत
पीयूष, सुधा, [पेयूष, समुद्रनवनीत शि. ७] *नास्ति मृतमति अमृतम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org