________________
अभ्रक
अभिधान-व्युत्पत्ति स्तनयित्नु, मेघ, जीमूत, पर्जन्य, बलाहक, घन, धारा- | *अभ्रतीति अभ्रिः स्त्रीलिङ्गः “पदिपाठ (उणा धर, जलवाह, जलद, जलमुच् , वारिद, वारिमुच , ६०७) इति इः । वारिधर), [व्योम धूम नभोध्वज, गडयित्नु, गदयित्नु, अभ्रेष-५-७४३-न्याय वार्मसि, वारिवाहन शे. २८ खतमाल शे, २४] ।
न्याय, देशरुप, समञ्जस, कल्प, नय, [नीति ___*अभ्रतीति अभं न भ्रश्यन्त्यापोऽस्मादित्येके. शि. ४] । यदुक्तम्-"न भ्रश्यन्ति यतस्तेभ्यो जलान्यभ्राणि तान्यतः । यथोचिताद् रुपाद् भ्रंशो भ्रषः, नास्ति भ्रषोऽआप्नोति सर्वादिश इति वा अभं “ खुर क्षुर"- स्मिन्नभ्रेषः । (उणा -३९६) इति साधुः ।
अमत्र-1-१०२४-वास अभ्रक-न.-१०५१-५२५
पात्र, भाजन । स्वच्छपत्र रख, (गगन), मेघ, (अम्बुद), *अमति आधेयमस्मिन् इति अमत्र "वृगनक्षि" गिरिजामल (गिरिज, अमल)।
-(उणा-४५६) इति अत्रः । __*अभ्रप्रतिकृतिरिति अभ्रकम् ।
अमम-धु-५५-मावि १२ मां तीथ ४२ अभ्रपथ-पु-१६३-माश
नास्ति ममताऽस्येतिअममः । द्र०अनन्तशब्दः ।
अमर (म. १)-पु-८७-हेवता *अभ्राणां मेघानां पन्थाः इति अभ्रपथः यौगि
द्र०अनिमिषशब्दः । कत्वात् मेघवम ।
न नियते इति अमरः, अमरशब्दश्चिरस्थायिअभ्रपिशाच-पु-१२१ (शि. ११)-२॥
त्वादिलक्षणया देवेषु यौगिको रुढश्च । द्र०भरणीभूशब्दः ।
अमरावती-स्त्री-१७८-छन्द्रपुरी 'अभ्रपुष्प'--११३७-नेतर
0 [सुदर्शन शे. ३५] । द्र०रथशब्दः ।
*अमराः सन्त्यस्यामिति अमरावती, "अनअभ्रमातङ्ग-पु-१७७-२१य साथी
जिरादि" (३।२।७८) इत्यादिना मतौ दीर्घत्वम् । ऐरावण, (अभ्ररुप) चतुर्दन्त, अर्क सोदर, | शेषश्चात्र-“पुरे त्वैन्द्रे सुदर्शनम्” । एरावत, हस्तिमल्ल, श्वेतगज, अभ्रमुप्रिय, [मदाम्बर, अमर्त्य (म.)-५-८८-देवता सदादान, भद्ररेणु, शे. ३५] ।
द्र० अनिमिषशब्दः । *अभ्रस्यत्वात् अभ्रमातङ्गः अभ्ररुप इत्येके
*न म्रियते इति अमर्त्यः, "मृशी पसि"यत् कात्यः-ऐरावतं विजानीयात् नागमंबुदगोचरम् । (उणा-३६०) इति तकारादिर्य प्रत्ययः म्रियते इति अभमुप्रिय-.-१७७-२०१९ साथी
मत: "लूम्रो वा” (उगा-२०२) इति त्प्रत्ययः द्र०अभ्रमातङ्गशब्दः ।
मर्त एव मर्त्यः “मादिभ्यो यः” (७२।१५९) ___ *अभ्रतीति अभ्रभुः "भ्रेरमुः"-(उणा-८००) इति स्वार्थे यः न मयं अमर्त्यः इति वा । अभ्रे खे माति न भ्राम्यति वा मन्थरगामित्वात् अमर्त्य निकायकोटि-स्त्री-६३-भगवाननी 33 यल्लक्षम्
मे। मतिशय, 31s हे। सेपा ४२ ते. अभ्रम्वां जघनान्तदोलितकरः तस्याः प्रियोऽभमुप्रियः ।
*भवनपत्यादि चतुर्विधदेवनिकायानां जघन्यतोऽपि (अभ्ररुप)-पु-२७७-औराव साथी
समीपे कोटिर्भवतीति । द्र० अभ्रमातङ्गशब्दः
अमर्म वेधिता-स्त्री-६९-मीना भने प्रगट अम्रि-स्त्री-८७८- आनी-हाणा
ન કરનારી વાણી *काष्ठकुद्दाल ।
*अमर्मवेधिता-परमानुदघट्टनस्वरूपत्वम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org