________________
प्रक्रिया-कोशः
अभ्र अभ्यवस्कन्दनमिति अवस्कन्दोऽपि
शे. १५२] । अभ्यवहार-५-४२३-भायु
*शस्राणामभ्यसनमिति अभ्यासः। द्र०अदनशब्दः ।
'अभ्यास'-पु-१४५०-सभी५, निट *अभ्यवहरणमिति अभ्यवहारः ।
द्र०अन्तिकशब्दः । अभ्याख्यान-न-२६८-असत्य साक्षेप
अभ्यासादन-न.-८००-पार -मिथ्याभियोग ।
द्र० अभ्यवस्कन्दशब्दः । *अभ्याख्यायते इति अभ्यारण्यानम् ।
*अभ्यासाद्यते इति अभ्यासादनम् । भ्यागत-५-४९९-अतिथि
अभ्युत्थान--.-५०२-SHI स४।२ ४२३। ते द्र०अतिथिशब्दः ।
गौरव । *अभ्यागच्छति अभ्यागम्यते स्म वा अभ्यागतः
*अभिमुखमुत्थीयते इति अभ्युत्थानम् । "तिथिपत्सिवाः सर्वे, त्यक्ता येन महात्मना । __ अभ्युदित-पु-८६०-सुते। हाय ने सूर्यास्य थाय. अतिथिं त' विजानीयात्, शेषमभ्यागत विदुः ।।
*अभिभूय उदितोऽोऽस्येति अभ्युदितः । अभ्यागम-पु-७९७-15
अभ्युपगत-.-१४८९-सी.२ रेसु द्र.अनीक शब्दः ।
द्र०अङ्गीकृतशब्दः । *अभ्यागच्छन्त्यस्मिन्नभ्यागमः ।
*अभ्युपगम्यते स्मेति अभ्युपगतम् । अभ्यागारिक-पु-४७८-मनु पोष९५ ४२वामा | अभ्युपगम-पु-२७८-२५४२ ઉઘત
द्र०अङ्गीकारशब्दः। उपाधि, कुटुम्बव्यावृत ।
*अभ्युपायनमिति अभ्युपगमः । *अभ्यागारमस्यास्तीति अभ्यागारिकः "अतो- अभ्युपपत्ति-स्त्री-१५०८-भडेमानी ऽनेक स्वरात्' (७।२।६) इतीकः ।
अनुग्रह । अभ्यादान---.-१५१०-सा अहए .
*अभ्युपवदनमिति अभ्युपपत्तिः । उपोद्घात, आरम्भ, प्रक्रम, उपक्रम् , [उद्- अभ्युपाय--२७८-गी१२ घात शि. १३१] ।
द्र०अङ्गीकारशब्दः। *आभिमुख्येनादान' इति अभ्यादानम् ।
*अप्युपायनमिति अभ्युपायः । अभ्यान्त-घु-४५९-कभी
अभ्युष-पु-३९९-धीमा तणेसी पुरी द्र०अपटुशब्दः ।
अभ्योष, पौलि। *अभ्यान्तः “श्वसजप”-(४।४।७५) इति
*अभ्यूषति भजतीति अभ्यूषः । विकल्पेनेट् ।
अभ्योष-पु-३४८-घीमा तजेली पुरी अभ्यामर्द-पु-७९८--१४
अभ्यूष, पौलि । द्र० अनीक शब्दः ।
*अभ्यूष्यते पच्यते इति अभ्योषः । अभ्यामृनन्ति अस्मिन्निति अभ्यामर्दः ।
अभ्र-न.-१६३-411 अभ्याश-न-१४५०-पासे
द्र०अनन्तशब्दः । द्र० अन्तिक शब्दः ।
*अभ्राण्यस्य सन्तीति अभ्र"अभ्रादिभ्य": ॥ अभ्यश्यते व्याप्यते इति अभ्याशं तालव्यान्तः ।। (५।२।४६) इति अः। अभ्यास-पु.-७८८-शत्रणानी सन्यास
अभ्र-1.-१६४१-वाण खुरली, श्रम, योग्या, [शराभ्यास, उपासन । नभ्राज, तडित्वत्, मुदिर, घनाघन, धूमयोनि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org