________________
अभिशस्ति
४४
अभिधान व्युत्पत्ति अभिसवनमिति अभिषवः ।
ङ्गः “घञ्युपसर्गस्य'-(३।२।८६) इति दीर्घः । अभिषस्ति-स्त्री-३८८ (शे. ४५)-यायना ४२३॥ (अभीषु) (21)--९९-७ि२९५ द्र०अध्यषणा शब्दः ।
द्र०अंशुशब्दः। (अभिषुत) (2)-न-४१५-3120
अभ्यग्र--१४५० सभी५, पासे द्र०अवन्तिसोमशब्दः ।
द्र०अन्तिकशब्दः अभिषेणन-७९० -सेना सहित शत्रु सामे . *अभिमुखं अग्रमस्येति अभ्यग्रम् । द्र०अवन्तिसोम शब्दः ।
अभ्यश्चन-11-४२७-तेस *सेनयारिपूनभियानमभिषेणनं, "णिज् बहलं"
म्रक्षण, तैल, स्नेह । (३।४।४२) इति णिज्यनटिच,” स्थासेनि"-||२।३।
अभ्यज्यतेऽनेनेति अभ्यञ्जनम् । ४०|| इति षत्वम् ।
अभ्यन्तर--१४६०-वस्ये अभिस पात-धु-७९७ -यु
अन्तराल, विचाल । द्र०अनीकशब्दः । *अभिसम्पतन्त्यति अभिस पातः ।
*अभ्यधिकमन्तरमिति अभ्यन्तरम् । अभिसारिका-स्त्री-५२९-सामनी था प्रिय
अभ्यमित-५-४५९-रोगी પાસે જનારી સ્ત્રી
ट्र० अपटुशब्दः । *मदनेन मदेन वाया श्लिष्टा प्रियमभिसरति
*अभितोऽम्यतेःस्मेति अभ्यमितः अभिसारयति वा सा अभिसारिका, यद्ः भरतः “हित्वा
अभ्यमित्रीण-५-७९२-शत्रु सामे तार लजाभये श्लिष्टा, मदेन मदनेन वा. अभिसारयते
[अभ्यमिव्य, अभ्यमित्रीय । कान्त सा भवेदभिसारिका ।
*आभिमुख्येनाऽमित्रानलं गामी अभ्यमित्रीणः अभीक-५-४३४-मु४
"अभ्यमित्रमीयश्च" (७।३।१०४) इति ईनः । द्र०अनुकशब्दः ।
अभ्यमित्रीय-पु-७९२-शत्रु सामे मनार *अभि कामयते इति अभिकः अभीकच, 'अभे
अभ्यमित्र्य, अभ्यमित्रीण ।। रीश्च वा” ॥७३।१८९॥ इति के साघुः ।
*अभिमुख्येना मित्रानलंगामी अभ्यमित्रीयः अभोणम्-अ. १५३१ वारपार
"अभ्यभित्रमीयश्च ॥७२।१०४|| इति ईयः । भूयस् पुनः पुनर असकृत मुहुस्
अभ्यमित्र्य-पु-७९१-शत्रु सामे अनार अभीक्ष्यते इति अभीक्ष्णम्, "भ्रणतृण-(उणा-१८६)
अभ्यमित्रीय, अभ्यमित्रीण । इति बाहुलकान्मान्तो निपात्यते, यथा-"तक्ष्णोतीव
आभिमुख्येनामित्रानल गाभी अभ्यमित्र्यः "अभ्य. तथाऽन्योऽभीक्ष्णक्षरक्षारैः ।
मित्र"-11७१।१०९|| इति यः । अभोशु-पु-९९-४२५५
अभ्यर्ण-न.-१४५२-५॥से द्र० अंशुश दः । *अभ्यभाति तमांसि इति अभीशुः पुंलिङगः,
द्र०अन्तिकशब्दः । "केवयुभरण."-(उणा-७४६) इति उदन्तो निपात्यते
*अभ्यद्यते इति अभ्यर्णम् , "अविदूरेऽभेः" अभीषुरिति गोडः ।
(४।४।६४) इतीडभावः । अभिषङ्ग-यु-२७२-[ia ॥५
अभ्यवस्कन्द-पु-८००-धार आक्रोश, आक्षेप, शाप ।
प्रपात, धाटि, (धाटी, अभ्यासादन, [अव. *अभिषञ्जन पराभिमुख्येन वाक्ययोजन अभीष- । स्कन्द शि. ७०] ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org