________________
प्रक्रिया-कोशः
*अभिशब्दात् परोभूतः इति अभिभूतः । अभिमन्त्रण-.-२६२-बाप ते.
आह्वान, आकारण, (आकारणा), हव, हूति, [हक्कारक, आकार श. ८3] । अभिमाति-पु-७२९-शनु
शत्रु, प्रतिपक्ष, पर, रिपु, शात्रव प्रत्यवस्थात, प्रत्यनीक, अभियाति, अरि, दस्यु, सपत्न, असहन, विपक्ष, द्वेषिनू द्विषत् वैरिन् , अहित, जिघांसु, दुहृद् परिपन्थक, परिपन्थिन् , द्विष् प्रत्यर्थिन् , अमित्र, अराति, [असुहृद् शि. १३] ।
अभिमाति क्रुध्यतीति अभिमातिः "अभेर्या"-- (उणा-६६२) इत्यातिः ।। अभिमान-पु-३१७--
गर्व, अहङ्कार, अवलिप्तता, दर्प, ममता, मान, चित्तोन्नति, स्मय, ___ *अभिमाननं इति अभिमानः, वैजयन्तीकारस्तुः --अभिमानस्त्वहङकारो गर्वोऽस्त्री” इत्याह । अभिमुख-न.--१४३७-सम्भुम
सम्मुखीन ।
*अभिव्याप्त मुखेनेति अभिमुखम् । अभियाति-पु-७२८-शत्रु
द्र०अभिमातिशब्दः ।
*अभिमुख पातीत्यभियातिः "अभेर्यामाभ्याम' | (उणा-६६३) इत्यातिः । अभियोग-पु-३००-उत्साह द्र०अध्यवसायशब्दः ।
अभि योजनमिति अभियोगः । अभिराम-.-१४४४-सु-६२
चारु, हारिन, रुचिर, मनोहर, वल्गु, कान्त, बन्धुर, वाम, रुच्य, सुषम, शोभन, मञ्जु, मञ्जुल, मनोरम, साधु, रम्य, मनोज्ञ, पेशल, हृद्य, सुन्दर, काम्य, कम्र, कमनीय, सौम्य, मधुर, प्रिय, [लडह रमणीय शि. १२८) ।
*अभिरमते मनोऽत्रति अभिरामम् । अभिरूप-पु.-३४२-५त
विद्वस् , सुधी, कवि, विचक्षण, लब्धवर्ण,
अभिषव ज्ञ, प्रातरुप, कृतिन, कृष्टि, धीर,मेधाविन् कोविद, विशारद, सूरि, दोषज्ञ, प्राज्ञ, पण्डित, मनीषिन् । (धी मत्, मतिमत्) बुध, प्रबुद्ध, व्यक्त, विपश्चित् , संख्यावत्, सत्, [कवितृ शि. २२] । *अभिगतं रुप येन स इति अभिरुपः । अभिलाव-पु-१५२१-४५ ते
लव, लवन । *अभिलवनमिति अभिलावः “निरभेः पूल्वः" (५।३।२१) इति घञ।। अभिलाष-पु-४३१-४२७।।
लोभ, तृष्णा, लिप्सा, वश, स्पृहा, काइक्षा, आशसा, गद्ध वाञ्छा, आशा, इच्छा, ईहा, (इह) तृषु. मनोरथ, काम, [धनाया, रुचि, ईप्सा, कामना शे० १०४, मनोराज्य, मनोगवी शि. 30] ।
*अभिलषणमिति अभिलाषः । अभिलाषुक-पु-४२९-बोली
गृध्नु, गर्धन, तृष्णज् लिप्सु, लुब्ध, लोलुप लोलुभ, [लालस, लम्पट, लोल शे. १०४] ।
*अभिलषणशील:इति अभिलाषुकः । अभिवादक-५-३४९-१६ ४२नार
वन्दारु ।
*अभिवादयते इति अभिवादकः । अभिवादन-1.-८४४ - पामा ५७ ते.
पादग्रहण, उपसग्रह।
*अभिवाद्यते आशिष कार्य तेऽनेन इति अभिवादनम् । अभिव्याप्ति-श्री-१५१७-स १२५ व्या५यु.
संमूर्छन ।
*अभिव्यापनमिति अभिव्याप्तिः सर्वतो वृत्तिः । अभिशस्त-५-४३६-४५७ साय
वाच्य, क्षारित, दूषित, [आक्षारिति शि. ३१] ।
अभिशस्यते स्मेति अभिशस्तः । अभिषव-पु-९०५-महिश मनावा या
मद्यसन्धान, आसुति, आसव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org