________________
अभिचार
* आभिमुख्येन चरति इति अभिचरः। अभिचार-पु-८३०-3च्याटन, भा२९५ कोरे
*अभिभवितुं चरणमिति अभिचारः । अभिज-पु-५०२ (शि. 3८)-मुगवान, भानहान.
द्र० अभिजात शब्दः । अभिजन-धु-५०३-१
द्र० अन्वयशब्दः ।
अभिजन्यतेऽनेनेति अभिजनः “व्यञ्जनाद घञ्” । (५।३।१३२) इति निपात्यते । अभिजात-यु-५०२-गवान
कुल्य, कुलीन, कौलेयक, महाकुल, जात्य, [अभिज शि. 34]
अभिजायते स्मेति अभिजातः, अभिजोऽपि । अभिज्ञ-पु-३४३-होशियार
प्रवीण, शिक्षित, निष्णात, निपुण, दक्ष, कृतकर्मन् , कृतहस्त, कृतमुख, कुशल, चतुर, विज्ञ, वैज्ञानिक, पटु [क्षेत्रज्ञ, नदीष्ण, निष्ण शे. १२, कृतकृत्य, कृतार्थ, कृतिन् शि. २२] ।
*अभिजानाति इति अभिज्ञः । अभिज्ञान-न.-१०६-८७न, यिहून
द्र० अङ्कशब्दः ।
*अभिज्ञायतेऽनेनेत्यभिज्ञानम् । 'अभितस्'-24-१४५१-सभी५, पासे अभिधा-स्त्री-२६० -नाम
द्र० अभिख्याशब्दः ।
*अभिधीयतेऽनया इति अभिधा । अभिधान-न.-२४१ (शे. ८२)-बी , क्यन
द्र० भाषित शब्दः । अभिध्या-स्त्री-४६१-५२५न सेवा
परस्वेहा, (विषमस्पृहा, विषमप्रार्थना) ।
अभिचारेणध्यानमित्यभिध्या, यत्कात्य “विषमप्रार्थनाऽभिध्या" । अभिनन्दन-५-२६-योथा भगवान नाम
*अभिनन्द्यते देवेन्द्रादिभिरित्यभिनन्दनः, भुज्यादित्वादनद, यद्वागर्भात् प्रभृत्येव अभीक्ष्णं शक्रेणाभिनन्द. | नाद् अभिनन्दनः ।
अभिधान-व्युत्पत्ति अभिनय-पु-२८२-६।यथा यनो मा4 mitવો તે
व्यञ्जक ।
आभिमुख्यं नीयन्तेऽर्था अनेनेति अभिनयो भावसूचकः । अभिनव-न.-१४४८-नवीन
नव, नवीन, सद्यस्क, प्रत्यग्र, नून, नूतन, नव्य । ___ अभिनूयते इति अभिनवम् ।। अभिनिर्मुक्त पु. ८६० -सूर्यास्त ५९॥ सुना२.
*अभिभूयनिर्मुक्तोऽस्तमितोऽोऽस्य सुप्तस्येति अभिनिर्मुक्तः । अभिनिर्याण-.-७८९ प्रयास
प्रस्थान, गमन व्रज्या, निर्याण, प्रयाणक, यात्रा ।
*अभिनिर्यायते इति अभिनिर्याणम् । अभिनिवेश-पु-१५००-याड
निर्बन्ध ।
*अभिनिवेशनमिति अभिनिवेशः । अभिनीत-न.-७४३-योग्य
न्याय्य, उचित, युक्त, साम्प्रत, लभ्य, प्राप्त, भजमान, औपयिक ।
अभिमुख्यं नीयते स्मेति अभिनीतमू ! अभिपन्न-धु-४७९-२९ाथा'
शरणार्थिन् । *अभिमुखं पद्यते स्मेति अभिपन्नः । अभिप्राय-५-१३८३- मभिप्राय
छन्द, आकृत, मत, भाव, आशय । *आभिमुख्येन प्रयत्न्यनेनेति अभिप्रायः । अभिभव-पु-४४१-५२।५
द्र० अत्याकारशब्दः । अभिभूत-५-४४०-५२शभव पामेलो
आत्तगन्ध । *अभिभूयते स्मेति अभिभूतः । अभिभूत-पु-८०५-हारे।
पराभूत, परिभूत, जित, भग्न, परजित ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org