________________
प्रक्रि या-कोशः
अभिचर अब्धिज-(G..) यु-१८२-२वाना घ । गुणप्रकर्षादचिन्त्यशक्तियुक्तत्वातू सर्वथा परार्थकारित्वात्
स्ववैद्य, अश्विनीपुत्र, अश्विन, वडवासुत, ददाति इति अभयदः। नासिक्य, अर्कज, दस्र, नासत्य, यग, [नासत्यदस, अभया-स्त्री-११४६-७४ प्रवरवाहन, गदान्तक, यज्ञवह श. ३१, आश्विनेय
हरीतकी, पथ्या, अव्यथा, कायस्था, (वयस्था) शि १४]।
पूतना, अमृता, हैमवती, चेतकी, श्रेयसी शिवा' । अब्धेर्जाती इति अब्धिजौ नित्यद्विवचनान्तो
नास्ति भयमस्या इति अभया । ऽयम् ।
अभाव-धु-१५१७-नाश अग्धिजा-स्त्री–९०३-१२
नाश । मद्य, मदिष्ठा, मदिरा, परिस्रुता, कश्य, *न भावः सत्तेति अभावः परिझुत् मधु, कापिशायन, गन्धोत्तमा कल्य, इरा, अभाषण-1.-७५-मीन परिप्लुता, कादम्बरी, स्वादुरसा, हलिप्रिया, शुण्डा,
नमौ । हाला, हारहूर, प्रसन्ना, वारुणी, सुरा, माध्वीक, मदना, *न भाष्यते इति अभाषणम् । देवसृष्टा, कापिश, [मार्वीक शि. ७५] ।
अभिक-५-४३४-मी अब्धिमण्डूकी-र-१२०४-भातानी छी५
द्र. अनुक शब्दः । मुक्तास्फोट, शुक्ति ।
*अभिकामयते इति अभिकः । *अब्धेर्मण्डूकीति अब्धमण्डूकी ।
अभिक्रम--७९१-युद्धमा निमय छ शत्र अब्धिशयन-पु-२१४-वि
સામે જવું તે. द्र० अच्युतशब्दः
*अभिमुख्येन अभिभूय अरीनभि वा क्रमणं *अब्धौ शयनमस्येति अब्धशयनः ।
इति अभिक्रमः । अब्ध्यग्नि-धु-११००-वडवानल
अभिक्रम-धु-१५१०-मामे न. आर्व, ऊर्व, संवर्तक, वाडव, वडवामुख,
आरोहण । (वडवानल) ।
*अभिमुखं क्रमणमिति अभिक्रमः । *अब्धेरग्निरित्यब्ध्यग्निः ।
अभिख्या-स्त्री-२६०-नाम अब्रहमण्य-.-३३५-ध्यानयना पो२भां
आह्वय, अभिधा, गोत्र, संज्ञा, नामधेय, બોલાતો શબ્દ
आख्या, आह्वा नामन् । * वधानहस्य ब्राह्मणस्य पूत्करणे न ब्राह्मणे _ *अभिख्यायतेऽनया इति अभिख्या । साधु अब्राह्मण्यम् इति वर्तते "प्राण्यङ्गरथ"- अभिख्या-स्त्री-२७३-यश, कीर्ति (७१।३७) इति यः अवधयाञ्चार्थमित्येके ।
लोक, कीर्ति, यशस् , समाज्ञा, [समाख्या
शि. 14] 'अभय'-.-११५८४४ा वाणानुभूण द्र० उशीरशब्दः ।
*अभिख्यानं इति अभिख्या । अभयद-५-२५-जिनेश्वर भगवान
अभिख्या-स्त्री-१५१२-न्ति, शोभा द्र० अधीश्वरशब्दः ।
आभा, राढा, विभूषा, श्री, कान्ति, विभ्रम,
लक्ष्मी, छाया, शोभा, 'द्युति, छवि' । *भय इहपरलोकादानाकस्मादाजीवमरणाश्लाघा
*अभिख्यायतेऽनया इति अभिख्या। भेदेन सप्तधा, एतत्प्रतिपक्षतोऽभयं विशिष्टमात्मनः अभिचर-धु-४९६-सेवा स्वास्थ्य निःश्रेयसधर्मनिबन्धनभूभिकाभूत तत्
द्र० अनुगामिन् शब्दः । अ.६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org