________________
वर्ग
अपवृणोति आच्छादयतिति अपवरकः,
उणा - २७ ) इत्यक: । अपवर्ग-५-७५ - मोदा
द्र० अक्षर शब्दः ।
अपवर्गः ।
अपवन-न- ११११ - गीयो
[ उपवन, वेल, आराम ।
अपावृत्तं वनमपवनम् अपवर्जन-1-३८७-छान द्र० अंहतिशब्दः ।
* अपवृज्यते इति अपवर्जनम् । अवाद-५-२०१-निध
अवर्ण, उपकोश, निर्वाद, परिवाद, गर्हणा, (ग) धिक्रिया, निन्दा, कृत्सा क्षेत्र, जुगुप्सन, जुगुप्सा, (गर्हा, जुगुप्सा (शि. १७ ] ।
अपसर्गात् परे वादः इति अपवादः ।
अपवारण - 1 - १४७७–८१श्
० अन्तर्द्धशब्दः ।
* अपवार्यते इति अपवारणम् । अपवारित-१-१४७६-४ अनु द्र० अन्तर्हितशब्दः ।
अपवार्यते इति अपवारितम् । अपविद्ध- 1. - १४७४ - निशार रे
(द क न ६ ६ ६
प्रत्याख्यात, निराकृत प्रत्यादिष्ट, प्रतिक्षिप्त,
निरस्त |
* अपविध्यते स्मेति अपविध्वम् । अपशद - 1. -१४४३ - अधम
द्र० अणकशब्दः ।
*अपशीयते इति अपशीदम् । अपष्ठ-1-१२३१-मशन आगो लाग
*अपकृष्ट ं तिष्ठत्यपष्ट' "गोऽम्बाऽम्ब-" (२| ३।३०) इति त्वम् |
अपष्टु- 1- १४६५ - विपरीत
Jain Education International
प्रतिकूल, विलोम, अपसव्य, अपष्ठुर, वाम, प्रसव्य, प्रतीप, प्रतिलाभ ।
* अपावृत्य तिष्ठतीत्यपष्ठु, "दुःस्वपवनिभ्यः स्थः
अभिधान व्युपत्ति
३८
( उणा - ७२२ ) इति किदुः, भीरुष्ठानादित्वात् त्वम् । अपष्ठुर-न.-१४६५ - विपरीत
द्र० अपष्ठुशब्दः
अपावृत्य तिष्ठतीति अपष्टुरम्, “श्वसुर " ( उणा४२६) इत्युरे निपात्यते, अपटुत्व इति वा । अपसव्य -1 विपरीत
द्र० अपष्ठुशब्दः ।
अपगत सव्यापसव्य, वाममित्यर्थः ' सव्यशब्दो हि दूरान्तिकार्थाssराच्छन्दवत् वामदक्षिणार्थः । न - १४६६ - भाग
दक्षिण ।
* अपक्रान्तं सव्यादित्यपसव्यम् अपस्कर - ( 1. 9. ) - ५ - ७५८-२४ રથના અગ
रथाङ्ग ।
*अपकुर्वन्त्यपर्यन्ते वा अपस्कराः, वर्चस्का
दित्वात् साधुः ।
अपस्नान - न.- ३७५ - भरेला स्नान
સિવાયના
मृतस्नान |
* अपकृष्टं स्नानमित्यपस्नानम् |
अपस्मार - ५ - ३२१ - यी यतेो આવેશ
[ आवेश ।
* अपस्मरणमिति अपस्मारः, धातु वैषम्यादेरा
वेशः ।
अपहार -- १५२४ - व्यय, नाश
[] अपचय, (हानि) । ● अपहरणमिति अपहारः ।
अपहास - पुं- २९८-५२ विना सवु ते
* अपकृष्ट हसितमिति अपहास: । [ कारण विनाकृते हासः ] ।
( अपांनाव ) - ५ - १८८ सहेवता
द्र. अर्णवमन्दिरशब्दः । अपाङ्ग - ५-५७९ અંદરના ખૂણા
For Private & Personal Use Only
पासेना महार अने
* नेत्रयोरुपान्तप्रदेशौ अपकृष्टौ अङ्गो अपाङ्गौ ।
www.jainelibrary.org