________________
अप्रतिचक्र
प्रक्रिया कोशः अपाङ्गदर्शन--.-५७८-४ाक्ष
द्र०अक्षिविकूणितशब्दः ।
*अपाङ्गेन दर्शनमिति अपाङ्गदर्शनम् । अपाच-न-१६८-६क्षिण दिशाम 4 येलं
अपाचीन । __ *अपाञ्चतीति अपाकू । अपाची-स्त्री-१६७-दक्षिण दिशा
दक्षिणा, (अवाची) [उत्तरेतरा शे. 31] ।
*अपाञ्चत्यस्यां रविरित्यपाची, जपादित्वाद् वत्वे अवाची इत्यपि । अपाचीतरा-स्त्र'-१६७ (शे. 31)उत्तर दिशा
उत्तरा, उदीची । अपाचीन-न.-१६८-दक्षिण दिशामा उत्पन्न येलु
अपाच ।
*अपागेवाडपाचीनम्, "अदिकस्त्रियां वाऽञ्चः" ||७।१।१०७|| इति स्वार्थ ईनः । अपाटव-1.-४६२-रोग
रोग, रुजा, रुज, आतङ्क, मान्य, व्याधि, आम. (आमन), आमय, आकल्य, उपताप, गद । ।
*न पाटवमिति अपाटवम् । अपान--.-६१२-गुहा
द्र०अधोममन्शब्दः ।
अपाऽनित्यनेनेति अपानम् । अपान-५-११०८-अनी मागगनो भागसने ગુદા અને પગની પાની સુધીનો પવન
*मूत्रपुरीषगर्भादीनपानयतीति अपानः अपसरणेन अनित्यनेन वा । अपावृत-पु-३५५-२१२७
स्वतन्त्र निरवग्रह, यथाकामिन, स्वरुचि, स्व. च्छन्द, स्वैरिन ।
*अपगतमावृत्तं नियंत्रणमस्येति अपावृतः । अपावृत-न.-१२४५-धाडानुभन ५२ गाणाटते.
परावृत्त, लुढित, वेल्लित ।
*अपावर्त नमिति अपवृतम् । अपाश्रय-पु-९०१२-गोम
मत्तालम्ब, प्रनीव, मतवारण ।
अपाश्रीयते ईति अपाश्रयः । अपासन-न-३७२-हिसा
व्यापादन, विशरण, प्रमय, प्रमापण, निन । न्थन, प्रमथन, कदन, निबह ण, निस्तहण, विशसन, क्षणन, पराशन, प्रोज्जासन, प्रशमन, प्रतिघातन, वध, प्रवासन, उद्रासन, घात, निर्वासन, संज्ञप्ति, निशुम्भ, हिंसा, निर्वापण, आलम्भ, निषूदन, निर्यातन, उन्मथ समापन,वर्जन, मार, पिज्ज, निष्काण, क्राथ, विशारण ।
*अपादस्यतेरपासनम् । अपिनध्ध-पु-७६५-४'युधारण ४२ त
आमुक्त, प्रतिमुक्त, पिनद्धा । *अपि नह्यते स्म इति अपिनद्धः । अपिहित-न-1४७७ (शि. ११२)-४ायेखें
ट्र०अन्तर्हि तशब्दः । अपुनर्भव-धु- ७४-मोक्ष
द्र० अक्षरशब्दः ।
ॐन पुनर्भवो जन्म अत्र इति अपुनर्भवः न पुनर्भवतीति वा । अपूप-धु-३९८-भास।
पिष्टक, पुप, [पारिशोल शे ४६] ।
*अश्नुते इति अपुपः “अशऊपः पश्च" (उणा ३१२) 'इत्युपः अद्मिरुप्यते' इति नरुक्ताः । अपोह-५-३११-सुधिना मा गुष्य १४ છઠે ગુણ
*अपोहनमिति अपोहः असत्पक्षनिराकरणम् । अपिपत्त-.-१०९८-मन
द्र० अग्निशब्दः ।
*अपां पित्त सारमिति अप्पित्तम् । अप्रकोण प्रसृतत्वन-4.-६८-समयवाणा भने અતિવિસ્તાર વગરની વાણી
अप्रकीर्ण प्रसृतत्वं सुसम्बद्धस्य सत: प्रसरण', अथवा असम्बध्धधिकात्वातिविस्तरयोरभावः । अप्रतिचक्र-स्त्री-४४ (शि. ४)-श्री *पमहेव પ્રભુનો શાસન દેવી
चक्रेश्वरी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org