________________
प्रक्रिया - कोश:
अपत्रपिष्णु ५ - ३९० - सन्म [] लज्जाशील, (लज्जालु ) । *अपत्रपते इति अपत्रपिष्णुः अपथ - न. ९८४ - भाग अपथिन् ।
*नत्रा निर्दिष्टस्य अनित्यत्वात् समासान्ते सति अथम्, “पथ संख्याऽव्ययोत्तरः" (हैमलिङ्गानु. नपुं. लो. ८) इति क्लीवत्वम्, पथोऽभाव इति अव्ययीभावो वा । अपथिन्-५-९८४-उन्मार्ग
अपथ ।
*न पन्थाः
अपन्थाः
( ७।३।७१ ) इति समासान्तनिषेधः 'अपदांतर' - 1 - १४५१ - सन
द. अनन्तरशब्दः
अपदिश- 1.- १६७ - दिशाना भूला
विदिशू प्रदिशू । * दिशोरिदमपदिशम्, "शरदादे” (७३।९२ ) इत्यत् समासान्तः अपध्वस्त - ५ -४४० - धिारायेस
"नजतत्पुरुषात् "
विभक्त्यर्थे soभावे
न्यक्कृत, धिक्कृत
* अपध्वस्यते स्मेति अपध्वस्त ( अपभ्रंश) - ५ - २८५ - भाषा विशेष अपयान - 1. - ८०२ - पसायन वु
द्र० अपक्रम शब्द ।
* अपसृत्य यापते इति अपयानम् । अपररात्र - ५ - १४५ - रात्रि
Jain Education International
अंतिम लाग
उच्चन्द्र
*रात्रेरपरो भागः इत्यपररात्रः । अपरा - स्त्री. १६७ - पश्चिमहिशा
प्रतीची, पश्चिमा, [पूर्वतरा शे. ३०] । *न पृणाति रविश्विरमेताऽपरा । शेचश्चात्र"यथाऽपरेतरा पूर्वाऽपरापूर्वे तरा तथा ॥ " इति । अपरा - स्त्री न. - १२२८ थान लाग 'अवर', [ अवरा शि. ११०] ।
गजस्य पश्चाद्भागः
૨૭
अपबरक
अपरभागभवत्वादपरा, स्त्री क्लिव लिङ्गः जावित्वाद्वत्वेऽवराऽपि ।
अपराजित - ५ - २०० (शे. ४२ ) २५२
द्र० अट्टहासिन् शब्दः । अपराजित - ५ - २१९ (शे. ६७) विषयु
द्र• अच्युतशब्दः ।
( अपराजित) ५ - ९४ - टी. - यथा अनुत्तर विमाननु
નામ
अपराजिता - स्त्री - ११५६ - गरी गिरिकणी', [अप्रतिहता, आस्फेाटा, आस्फेाता, विष्णुक्रान्ता
*न पराजीयते रक्षाहेतुत्वादपराजिता अप्रतिहतेत्यर्थ: ।
अपराद्धेषु ५. - ७५२ - निशान थे।
भ्रष्टबाण)
*अपराध्दा अलब्धलक्षा इषवेो बाणा अस्य अपराद्धेषुः ।
अपराध-५- ७४४ - अपराध, गुना
मन्तु व्यलीक, । विप्रिय, आगस् । *अपराधनमिति अपराधः । अपर्णा स्त्री- २०३ - पावता
द्र० अद्रिजाशब्दः ।
*न विद्यते पर्णान्यस्या अपर्णा, तपसि पर्णा नामप्यनशनात् ।
अपरेतरा - स्त्री - १६७ (शे. ३०) पूर्व दिशा पूर्वा, प्राची ।
'अपरेद्युख' - - १५४२ - भील हिवसे अपलाप - ५ - २७६ - छुपाववानु वयन ह्नि ।
* अपलपनमिति अपलापः । अपलासिका - स्त्री - ३९३-तरस
तृष्णा, तर्ष, पिपासा, तृट्. तृषा उदन्या, धीति, पान ।
अपकृष्टं लसत्यनया इति अपलासिका " नाम्नि पुंसि च " ( ५३ | १२१ ) इति णकः । अपवरक- ५ - ९९५ शयनगृ
[] गर्भागार, वासौकस, शयनास्पद ।
For Private & Personal Use Only
www.jainelibrary.org