________________
न
।
अन्तिका
अभिधान-व्युत्पत्ति अन्तिका-स्त्री-१०१८-यूयो
शृङ्खल, निगड, हिजीर, पादपाश, [निगल द्र०अधिश्रयणीशब्दः।
अन्दू शि. ११०] । * अन्तोऽस्त्य स्यामन्तिका, “अन्त्यधिश्रयणी *अन्दति बध्नातीति अन्दूः, “कृषिचमि-" भवेत्" इति तु माला ।
(उणा ८२९) इत्यूः, स्वार्थ केऽन्दूक, 'या दीदूतः अन्तिकाश्रय-पु-१००२ पाशानु
के” (२।४।१०४) ' इति ह्रस्व । उपध्न ।
अन्दू-स्त्री-१२२९ (शि. ११०:-हाथीना पसमां *अन्तिक आसन्ने आश्रयोऽन्तिकाश्रयः । બાંધવાની સાંકળ अन्तिम-न-१४५९ छेदतु
द्र० अन्दुकशब्दः । द्र० अन्तशब्दः ।
अन्दोलन-न. १४८१ शि. 133) 648 *अन्ते जातमन्तिमम् , “पश्चादाद्यन्त-” (६।३ द्र० दोला शब्दः । ७५) इतीमः ।
अन्ध-५-४५७- धणे। अन्ती-स्त्री-१०१८ शि. ८८-युरो
Dगताक्ष, (चक्षुर्विकल) [अनेडमूक शे. 101] द्र० अधिश्रयणी शब्दः ।
*अमति गच्छति अनेनेति अन्ध, “स्कन्द्यमिअन्तेवासिन्-५-७९-शिष्य
भ्याम्” उणा-२५१) इति धः, “अन्धणू दृष्टयुपशिष्य, विनेय, [छात्र, शे. २, अन्तेषद् । सहारे' इत्यस्य वा । शि. ६ ]
अन्ध-न-१०७० शे. 15-भे पाणी *गुरोरन्ते वसत्यवश्य इति अन्तेवासी, "शयवासि"
द्र० अपशब्दः । -(३।२।२५) इति सप्तम्या अलुय ।
अन्ध-न.-१०७० (शि. ४५) पायी अन्तेपासिन्-.-९३३-२
द्र. अपशब्दः । द्र० अन्तावसायिनशब्दः ।
अन्धकार-५ न.--१४६-मा *अन्ते दुरे वसतीति अन्तेवासी, “शयवासि" |
तमिस्र , तिमिर (पुन) तमसू , ध्वान्त, (३।२।२५) इति सप्तम्या अलुप् । अन्तेषद-५-७९ (शि)-शिष्य
भूच्छाया, (भूच्छाया), सन्तमस, अवतमस, अन्धतमस,
[वृत्र, रजोबल, शे २०, रात्रिराग, नीलपङ्क, दिनाण्ड, द्र०अन्तेवासिन्शब्दः । अन्त्य-न-८७४-६श समुद्र प्रभार
दिनकेसर, खपराग, निशावम', वियद्भूति, दिगम्बर *दश वार्द्ध योऽन्त्यम् ।
शे. २१, अन्धातमस शि. १२] । अन्त्य-.-१४५९-छे
* अन्ध करोती'त अन्धकारम् , पुक्लीबलिङ्गः । द्र० अन्तशब्दः ।
(अन्घकारि)-पु.-२००-भाव * अन्तेभवमन्त्यम् ।
द्र०अट्टहासिन् शब्दः । अन्त्यवर्ण-पु-८९४-शुक्र
अन्धकासुहृद्-५-२८०
द्र० अट्टहासिन्शब्दः शूद्र, वृषल, पद्य, पज्ज, जघन्यज, ।
*अन्धकस्यासुहृदिति अन्धकासुहृदत अन्धको हि *अन्त्यश्चासौ वर्णश्चान्त्यवर्णः ।
समरे शूलेन शूलिना प्रोतः । अन्त्र-1-६०५-मांत पुरीतत् ।
अन्धतमस-न-१४६-धार *अमत्यनेनान्त्र “हुयामा-" (उणा-४५१)
द्र० अन्धकारशब्दः । इति त्रः ।
*अन्धयतीति अन्ध तच्च तत्तमश्च अन्धअन्दुक--१२२९-हाथीना ५मांमधवानी सim तमसम्, “समवान्धात्तमसः” (७१३१८०) इत्यत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org