________________
प्रक्रिया-कोशः
अन्ववाय
बाहुलकाद्दीघ त्वे अच्चतमसमित्यपि अमरस्तु "च्वान्ते । अन्यदा-अ.-१५४२ (श. २०४)-49 मते गाढेऽन्धतमसम् क्षीणेऽवतमसंतमः विष्वक् सतमसमि
एकदा । ति विशेष माह ।
अन्यभृत-पु-१३२२-४१पडे। अन्धम-1-३९५-मकान
काक, अरिष्ट, सकृत्प्रज, आत्मघोष, चिरभक्त, अन्न, कूर, भिस्सा, दीदिवि, ओदन, जीविन् , घूकारि, करट, द्विक ,एकदृय , बलिभुज् ,ध्वास, अशनजीवनक, याज, वाज, प्रसादन ।
मौकुलि, वायस, 'परभृत,' [बीलपुष्ट शि.11८] । *अद्यते इति अन्धः, अदेरन्ध च वा" ___ *अन्यान् पिकान् विभर्ति पुण्यातीति अन्यभृत् । (उणा-९६३, इत्यस् ।
अन्यभूत-पु.-१३२१ (शि. ११७)-डीयन (अन्धस)-५-७-परि.-मो04 या लेया
द्र०कल कण्ठशब्दः। યોગ્ય શબ્દ
अन्यशाखक-पु.-८५७-पातानी वेशाभाना अन्धातमस-न.-१४५ (शि.१२)- धा
કમ છોડનાર द्र०अन्धकारशन्दः ।
शाखारण्ड । अन्घु-५-१०९१-यु।
* अन्याः शाखाऽस्येति अन्यशाखकः । कूप, उदपान, प्रहि, ।
अन्युन--१४३३-सभस्त, मधु *अन्धयतीति अन्धु: “ भृमृत-” (उणा
द्र०अखण्डशब्दः । ७१६) इत्युः ।
नास्ति न्यूनमस्येति अन्यून, अनूनमपि । अन्न-न-३९५-मासन
'अन्येद्यन-अ.-१५४२-भाजपसे द्र० अन्धसूशब्दः।
अन्योन्य-न-१४९९-५२२५२ *अनित्यनेनेति अन्न, "प्याधापन्यनि-” (उणा
परस्पर, इतरेतर, (मिथः) । २५८) इति नः, अद्यते वा ।।
अन्योन्योक्ति-स्त्री-२७५-५२२५२ न्याय अन्नकोष्टक-पु-१०९२-मन्ना ३४॥२ વાત કરવી તે. कुसूल, [कुशूल (२.८] ।
संलाप, संकथा । कृष्णातीति कोष्टः, "कृषेर्वा” (उणा-१६४) *अन्योऽन्येन उक्तिर्भाषण इति अन्योऽन्योक्तिः । इति टः अन्नस्य कोष्टोऽन्नकोष्टकः ।
अन्वक्ष-न-१४५७-पाछ अन्यदु-न-१४६८-भन्न
द्र. अनुगशब्दः । अन्यतरत्, भिन्नत्वम, 'त्वे, एक, इतरत्, *अक्षस्य रथस्य पश्वादन्वक्षम् । 'अन्यतर, एकतर' ।
अन्वच-१४५७-५७१ ___*अनितीत्यन्यद्, 'स्थाछामा-” (उणा-३५७)
द्र. अनुगशब्दः । इति यः ।
*अन्वञ्चत्यन्वक् । अन्यतरद-न.१४६८-भिन्न
अन्वय-५-५०३-गुण, वश P०अन्यत्शब्दः ।
गोत्र, सन्तान, अन्ववाय, अभिजन, कुल, *बहूनां मध्येऽन्यदन्यतरद् “बहूनां प्रश्ने ऽतमः | जनन, वश, [संतति शि. 36] । श्चवा ।(७३।५४)। इति उतरः ।
*अन्वीयते इति अन्वयः । 'अन्यतरधुम्'-अ. १५४२-भांथी महिवस अन्ववाय-५-५०३-गुण, वश अन्यथा-स. १५४२ (श.२ ५)-भी७ रीत
द्र. अन्वयशब्दः । इतरथा ।
*अन्ववैतीति अन्ववायः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org