________________
प्रक्रिया-कोशः
अन्तिकतम “अन्तरेण गन्धमादन माल्यवन्त चोत्तराः कुखः"। अन्तर्वाणिः । अन्तर्गत-त.-१४९५ भूक्षी पाये
अन्तर्वेदि-स्त्री-९४९-२॥ मनाने। यसो D विस्मृत, [प्रस्मृत शि.१७५] ।
પ્રદેશ *अन्तर्गच्छति स्मेति अन्तर्गतम् ।
*समस्थली । अन्तगडु-पु-१५१६-18मुं
गंगा यमुनयोश्च नद्योर्मध्यभूमिरन्तमध्येवेदिरिवान्तर्वेदिः । निरर्थक ।
अन्तर्विगाहन-4.-१५००-२५६२ सयु *अन्तर्गऽत्यन्तर्गडु "भृमृतृ-" (उणा-७९६)
प्रवेश । इत्युः ।
*पदार्थानार्मन्तमध्यस्य विगाहनमिति अन्तर्विअन्तर्वा-स्त्री-१४७७-८
गाहनम् । अन्तर्द्धि, अपवारण, छदन, व्यवधा, पिधान स्थगन,
अन्तहित--.-१४७७-८ येतु व्यवधान, तिरोधान ।
संवीत, रुद्ध, आवृत संवृत, पिहित, छन्न, *अन्तर्धानमन्तर्द्धा "मृगयेच्छा"-(५।३।१०१)
स्थगित, अपवारित, तिरोहित, [छादित अपिहित इत्यड़ ।
शि. १७२] । अन्तर्द्धि-पु.-१४७७-dise
___ अन्तर्धत्ते स्मेति अन्तर्हितम् । द्र० अन्ताशब्दः।
अन्तावसायिन-पु.-९२३-डाम *अन्तर्वागमन्तद्धिं पुलिङ्गः “अन्तर्द्धि'
नापित, चण्डिल, क्षुरिन्, क्षुरमर्दिन्, दिवा(५।३।८९) इति को साधुः ।
कीर्ति, मुण्डक, [ग्रामणी, भण्डिवाह, क्षौरिक, भाण्डिक अन्तद्धार-न.-१००७-गुप्त वाले
शे. १५६] । प्रच्छन्न ।
*अन्तमवस्यतीति अन्तावसायी । गृहस्य मध्यद्वारम् एकमेतदिति. कात्यो यदाह
अन्तावसायिन-धु-१३३-या "प्रच्छन्नमन्तर यत् पक्षद्वार तदुच्यते" ।
चण्डाल, अन्तेवासिन्, श्वपच, बुक्कस, अन्तम नम्र-पु-४३५-६७२ (यत्ताणे!
(पुष्कस), निषाद, प्लव, मातङ्ग, दिवाकीर्ति, जनगम, विचेतस् , दुर्मनम् , विमनस् ।
[चाण्डाल, पुक्कस शि. ८२] । *अन्तर्लीन मनोऽस्येति अन्तर्मनाः ।
*अन्तमवस्यतीति अन्तावसायी । अन्तर्वत्नी-स्त्री-५३८-गवती स्त्री
अन्तिक-न-१४५०-२०७४ गुर्विणी, गर्भवती, उदरिणी, आपन्नसत्वा,
__*पार्श्व, समीप, सविध, ससीम, अभ्याश, गुर्वी ।
'अभ्यास', सवेश, सन्निकर्ष, सदेश, अभ्यग्र, सनीड, *अन्तर्विध्यतेऽस्यामन्तवत्नी, 'पतिवल्यन्त ल्यो।
सन्निधान, उपान्त, निकट, उपकण्ठ, सन्निकृष्ट, समर्याद, (२१४१५३) इतिङ्या साधुः ।
अभ्यर्ण, आसन्न, सन्निधि, अभितस् । अन्तर्व शिक-५'.-७२६-अत:पुन मधिकारी
___*अन्तोऽस्त्य स्येति अन्तिकम् । द्र. अन्तःपुराध्यक्षशब्दः ।
अन्तिक-पु-७५ (श. २) भीक्ष *व शस्यान्तर्वश कुलस्त्रियः ताः सन्त्यस्यामन्त. द्र० अक्षर शब्दः । वेशिकः, आन्तश्मिकोऽपि ।
अन्तिकतम-न-१४५२-सत्यतन अन्तर्वाणि-५-३४५- नवी शो ।
Dनेदिष्ठ [नेदियस् शि. १३०] । शास्त्रविद् ।
*अतिशयेनान्तिक अन्तिकतमम्, “प्रकृष्टे-" __*अन्तर्ह दयमध्ये न तु मुखे वाणिर्वांगस्येति । (७३।५) इति तम् । अ. ५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org