________________
३२
अभिधान-व्युत्पत्ति
अन्तो रातीति अन्तरा 'डित्” उणा-६७५) इत्याः यथा “अन्तरा निषध नीलं च विदेहाः" इति । अन्तरादण्ड (म.व.)-पु. ८७८-बहाना या
जन्तकारिम्
यम, कृतान्त, पितृपति, दक्षिणाशापति प्रेतपति, दण्डधर, अर्क सूनु, कीनाश, मृत्यु, समवर्तिनू काल, शीर्णाहि, (शीर्णाध्रि), हरि, धर्मराज, यमराज, (यमराज), श्राद्धदेव, शमन, महिषध्वज, कालिन्दीसोदर, [यमुनाग्रज । ३६ महासल्य, पुराणान्त, कालकूट श. ३७] ।
*अन्तयतीति अन्तकः । (अन्तकारिन्)-पु. (१० परि.)-441 माप સંબધમાં વધ્યથી જોડવા ગ્ય શબ્દ
भिद्, द्वेषिन् , जिद्, घातिन् द्रुह, अरि, ध्वसिन् , शासन, दमन, दपच्छिद्, मथन । अन्तकृददशा-(म.प.)-स्त्री-२४४-५ भु ग
* अन्तो विनाश. सच कर्मणः, तत्फलभूतस्य वा संसारस्य, त कुर्वन्ति ये तीर्थकरादयस्तेऽन्तक्तः तेषां दशाः प्रथमवर्ग दशाऽध्ययनानि इति तत्संख्यया अन्तकृशा । अन्तर-म.-१५३८-वयमा
अन्तरेण, अन्तरे, अन्तरा । *अमतीत्यन्तः, 'पूसनि"- (उणा--९४७) इत्यर अन्तादेशश्च, यथा-गृहस्यान्तर्विगाहते" अन्तर--.-१३६४-७, सिस
रन्ध्र बिल, नियंथन, कुहर शुषिर, 'सुषिर' शुषि, 'सुषि' छिद्र, रोप, विवर, निम्न रोक. वपा। 'श्वभ्र'।
अनित्यनेनेति अन्तरम् । अन्तर-पु.न.-१४६०-अपथ
मध्य ।
अनितीत्यन्तरम् पुंक्लीबलिङ्गः, “अनिकाभ्यांतरः (उणा-४३७)। अन्तर-न.-१५०९-समय, प्रस
समय, क्षण, वेला, वार, अवसर. प्रस्ताव, प्रक्रम । अनितीति अन्तरम अन्तरातीति वा
*अन्तरमस्त्यत्रेति वा । अन्तरा-अ.-१५३८-भध्ये पयमां,
द्र. अन्तरशब्दः ।
पोलिन्द ।
नौकाया मध्ये दण्डा इति अन्तरादण्डाः । अन्तराय-५-१५८९ विन
विघ्न, प्रत्यूह, व्यवाय । *अन्तरा अयन कार्य व्यवधानमिति अन्तराय. । अन्तराल न. १४६० पथ्ये
Dअभ्यन्तर, विचाल __ *अन्तरमलत्यालाति वेति अन्तरालम् । अन्तरिक्ष-.-१६३-माश
द्र. अनन्तशब्दः ।
अन्तम ध्ये ऋक्षाण्यस्य द्यावापृथिव्यारन्तरीक्षते वा अन्तरिक्ष पृषोदरादित्वादन्तरीक्षमित्यपि । अन्तरीक्ष--.-१६३ (शि. १२)-2माश
अनन्तशब्दः । अन्तरीप--.-१०७८-दीप, मेट
द्वीप । * अन्तर्गता आपोऽस्मिन् इति अन्तरीपम् । अन्तरीय-1.-६७३-जीये परवानु पत्र ___ट्र. अधोंऽशुकशब्दः ।
अन्तरे कायस्यभवमित्यन्तरीय, गहादित्वादीयः । अन्तरे . स.-१५३८-क्या
द्र० अन्तरशब्दः ।
*अन्तरे सप्तम्यन्तप्रतिरुपकम् ,यथा-"आवयोरन्तरे जाता पर्वताः सरितो द्रुमा "। अन्तरेण-.-१५२७-विना सिवाय
ऋते, हिरु, नानाक्, पृथकू, विना ।
अन्तरेणेति तृतीयान्त प्रतिरुपकमव्ययम्, यथा'त्वामन्तरेण नहि संप्रति कश्चिदीशः" अन्तरेण-.-१५३८-क्यमां
द्र. अन्तरशब्द: । *अन्तरेणेति विभक्त्यन्तप्रतिरूपकम् ; यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org