________________
प्रक्रिया - कोशः
द्र० अनुकम्पा शब्दः ।
* अनुक्रोशन्ति समदुःखा भवन्त्यनेन इति
अनुक्रोशः ।
अनुग - न . - १४५७-५४
छ
[ अनुपद, अन्वक्ष अन्वच् । * अनुगच्छत इति अनुगम् । अनुग-५ - ४९६- सेव
द्र० अनुगामिनशब्दः । (अनुगत) - न.- २९२ - मध्यम गतिवाणु नृत्याहि
धन (मध्य) । अनुगामिन-५. - ४९६-सेव
सहाय, अभिचर, अनुजीविन्, अनुचर, अनुप्लव, सेवक, [अनुग शि. 3८ ] । अनुग्रह - १५०८ - महेरमानी
२९
[ अभ्युपपत्ति ।
*अनुग्रहणमिति अनुग्रहः । अनुचर - ५-४९६ - सेव
अनुगामिनूशब्दः ।
द्र० अनुज - ५-५५२
जघन्यज, यविष्ठ, कनिष्ठ, अवरज, यवीयसू, कनीयसू, ( कन्यस शे. ११६)
* अनु पश्चाज्जात इति अनुजः । अनुजीविन् - ५. - ४९६-सेव द्र० अनुगामिनशब्दः
अनुतर्ष - ५. - ९०६ (शि. ७८) - महिरा भीवानु' पात्र द्र० अनुतर्षणशब्दः ।
अनुतर्षण न. - ९०६ - भहिरा पोवा यात्र
गल्वर्क, चषक, सरक, (अनुतर्ष शि. ७८ ) । *अनुतृष्यन्त्यनेन इति अनुतर्षणं, पान पात्र अनुतर्षोऽपि, अमरस्तु-“सरकानुत शब्दौ सुरापरिवेषणपर्याया वाह |
अनुताप - ५ - १३७८ - पश्चाताय
विप्रतिसार, अनुशय, पश्चात्ताप, (विप्रतीसार शि. १२५ ) ।
*अनुपश्चात् तपनमिति अनुतापः । अनुत्तम-न-१४३९-मुख्य
द्र० अग्रशब्दः ।
नास्ति उत्तमोऽस्माद् इति अनुत्तमम् ।
Jain Education International
अनुत्तर (५.१.) - ५ - ९४
अनुभव अनुत्तर देवसेोड * नविद्यते उत्तरो येभ्यस्ते अनुत्तराः, विजयवैजजयन्तापराजितसर्वार्थसिद्धनामान;
अनुत्तर - न . - पु . -वे ते मोनार
यद
नास्त्युत्तरमस्येति अनुत्तरः ।
अनुत्तर-न. - १४३८- मुख्य, प्रधान द्र० अग्रशब्दः ।
* नास्त्युत्तरमास्यादिति अनुत्तरम् 1 अनुत्तरोपपातिकदशा । ( ५. १ ) - स्त्री - २८८ —નવમા અંગનું નામ
* न विद्यते उत्तरः प्रधानोऽस्मात् इत्यनुत्तरः उपपतनं इति उपपातः जन्म अनुत्तरः प्रधानसं सारेऽन्यस्य तथाविधस्याभावात् उपपातोऽस्त्येषाभित्यनुत्तरोपपातिका: विजयाद्यनुत्तरविमानपञ्चक जन्मानो देवाः तद्वक्तव्यता प्रतिबद्धा दशा दशाऽध्ययनेोपलक्षिता अनुतरोपपातिकदशाः ।
अनुनय - ५ - १५०३ - नमस्४१२, अ लाभ प्रगति, प्रणिपात ।
* अनुनयन इति अनुनयः ।
अनुपद-न २५ - १४५७ - पगते - पग
द्र० अनुगशब्दः ।
*पदस्य क्रमस्य पश्चादनुपदं पश्चादर्थे अव्ययी
भावः ।
अनुपदिन् - ५ - ४९१ - नार
अन्वेष्ट |
*अनुपदं इति अनुपदी "अनुपद्यन्वेष्टा"( ७।१।१७० ) इतीनि साधुः । अनुपदीना - स्त्री - ९१५ - मोन्डी *अनुपदं पदायामेनबद्धा इति "अनुपदं " - ( ७ । ११९६ ) इतीनः । अनुप्लव - ५ - ४९६ सेव
द्र० अनुगामिन् शब्द: । अनुभव - ५ - १५२० - साक्षात्कार [ उपलम्भ |
* अनुभवन इति अनुभव; ।
For Private & Personal Use Only
अनुपदीना
www.jainelibrary.org