________________
अनिल अनिश्चम्
२८
अभिधान व्युत्पत्ति
अनिल सख-पु-१०९९-- 24किन
द्र० अग्नि शरः
*अनिलः सखाऽस्येति अनिलसम्बः (अनिश अनिशम्)-1. 24. १४७२-नरन्तर
द. अजस्त्र शब्दः ।
* नास्ति निशाऽत्रेति अनिशम् , सा हि विरतिस्थानम् , अनिशमित्यव्ययमपि । अनिशम्-५-१५३१-भशा, नित्य
सदा, सना, शश्वत् , [सर्वदा, सनत् , सनात् शि. १३७] ।
* न निशाम्यतीति अनिशं “गमिजमि-" (उणा-९३७) इति डिदम् यथाः-"येनमन्त्यनिशं जिनम्" इति । अनिष्ट-दुष्टधी-५-४३८-३५ मुक्षिण
विवश ।
* अनिष्टा दुष्टा च धीर्यस्य स अनिष्टदुष्टधीः अनीक-.-७४६-१९४२
वाहिनी, पृतना, सेना, बल,सैन्य, अनीकिनी, कटक, ध्वजिनी, तन्त्र, दण्ड, पताकिनी, वरुथिनी, चमू, चक्र, स्कन्धावार (शिबिर शि. १४)। *अनिति इति अनीकं पुक्लिबलिङ्गः "स्यमिकषि-" (उणा-४६) इतीकः । अनीक-५-७९७-१४
युद्ध, सङ्ख्य, कलि, सझाम, आहब, सम्प्रहार, समर; जन्य, युध् , आयोधन संस्फोट, कलह, मृध, प्रहरण, संयत् , रण विग्रह, द्वन्द्व, समाघात, समाय, अभिसम्पात, संमर्द, समित् , प्रघात, आस्कन्दन, आजि प्रधन अभ्यागम, प्रविदारण समुदाय, समुदय, राटि समिति, सङ्गर, अभ्यामर्द, सम्पराय, सतीक, साम्परायिक, आक्रन्द, संयुग, (संस्फेट संफेट, शि. ७०)।
* अनन्ति जीवान्त सुभटा अनेन इति अनीकं पुंक्लीबलिङ्गः अनीक सैन्यमस्त्यत्र वा, अभ्रादित्वाद् । । अनीकरथ-.-७२२-२क्ष, 4
रक्षिवर्ग । *अनीकेन तिष्ठतीति अनीकस्थः ।
अनीकिनी-स्त्री-७४५-४२४२ द्र० अनीकशब्दः ।
आकं संग्रामोऽस्त्यस्यां इति अनीकिनी । अनीकिनी-स्त्री७४९-यभूयात्रण गुल्या मनालिनी
*चमूस्त्रिगुणा अनीकिनी, अनीकिनी संख्या तु हस्ति २१८७, रथ २१८७ अश्व ६५६१, पदाति १०९३५,एवमनीकिन्यां सर्वसंख्या २१८७०,यदाहुः ---पत्ती सेणासेगामुह च, गुम्म च वाहिणी चेव । पियणा चमू अणीगणी, दसगुणीआ अक्खोहिणी होइ ।। अनुक-पु-४३४--भा
कामुक, कमितृ, कम्र, कामयित, अभिक, अभीक, कामन, कमर, (कमन शि. 31)
*अनुकामयते इति अनुकः "अनोः कमि तरि" (७।१।१८८) इति कः । अनुकम्पा-त्री-३६९-ध्या
दया, शूक, कारुण्य, करुणा, वृणा, कृपा, अनुक्रोश ।
*अनुकम्पन इति अनुकम्पा । अनुकर्ष-पु-७५७-मारी, २थनी नायतु बाई
*अनुष्यते इति अनुकर्षः। अनुकामीन-५-४९५-२वेछायाश
कामगामिन ।
अनुकाम यथेच्छ गामीति अनुकामीन: "यथाकामा" (७।१।१००) इति ईनः।। अनुकार-पु.-१४६३-२५भा, समानता
औपम्य, अनुहार, साम्य, तुला, उपमा, कक्षा; उपमान (उपमति) ।
*अनुकरणमिति अनुकारः । अनुकूलता-स्त्री-१३७७-साता
दाक्षिण्य । अनुक्रम-५-१५०३-परिपाटी
पर्याय, क्रम, परिपाटी (परिपाटि), आनुपूर्वी, आवृत् , (आवृत्ति,) [आनुपूर्वी शि. १३५] । ___* अनुक्रमण इति अनुक्रमः अनुकोश-५-३६९-६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org