________________
प्रक्रिया-कोशः
२७
अनिलकुमार
अनन-न.-७५३-गाई
शकट । *अनति चित्करोतीत्यनः क्लीबलिङ्गः, “असू'
(उणा-९५२) इत्यस्। अनादर--१४७९-१२२४१२
रीढा, अवज्ञा, अवहेल, असूक्षण, 'परिभव, परीभाव, तिरस्क्रिया,' [असूक्षण श. १३२, अवमानन, अवगणन शे. १33] अनादृत-न-१४७९-५५मान ४२॥ये
अवज्ञात , अवमानित् , अवगणिन, अवमत, 'परिभू त' ।
*न आद्रियते स्म इति अनादृतम् । अनामय न.-४७४-माशय
स्वास्थ्य, वार्त, सह्य आरोग्य ।
*आमयस्याभावः इति अनामयम् । अनामिका-स्त्री-५९ मध्य भने निठानी वयसी આંગળી
सावित्री ।
*नाम ग्रहणाऽयोग्या इति अनामा सैव अनामिका ब्रह्मणोऽनया शिरच्छेदात् अत एवास्यां पवित्रकः क्रियते। अनारत-1.-१४७१-निरन्तर
द्र० अजस्त्रशब्दः ।
*आरत शन्दो विरामार्थः, ततो नम समासः तेन अनारतम् । अनार्यज-न.-६४०- २
द्र० अगरूशद्वः ।
*अनार्य देशे जातमित्यनार्य जम् । अनालम्बी-स्त्री-२८८-शिवनी वीणा
न आलम्बते इति अनालम्बी । अनाविल-1.-१४३६-Errqe, निन
विमल, विशद, वीध्र अवदात, विशुद्ध, शुचि।
* न आविलमित अनाविलम् । अनासिक-धु-४५०--11 विनानो
विख, विखु, विग्र ।
अनासिको नासिकारहितः । अनाहत--.-६७१- पत्र
तन्त्रक, निष्प्रवाणि ।
*छेदः क्षालन भोगश्चेत्याहतं तद्रहितं इति अनाहतं नवं वस्त्रम् । अनिन्द्रिय-न.-१३६९ (शि. १२४)-यित्त, मन
द्र० अन्तःकरणशब्दः अनिमिष--८८-हे
स्वर्गसद्, (द्युसमन) अमर, देव, सुपर्वणम् , सुर, निर्जर, देवता, ऋभु, बहिर्मुख, दैवत, नाकिन् , (स्वर्गिण, त्रिदिवाधीश), लेख, वृन्दारक, सुमनसू, त्रिदश अमय, स्वाहाभुज , स्वधाभुज क्रतु-भुजू , सुधाभुज् , (स्वाहाशन, स्वधाशन, यज्ञाशन, अमृ. तान्धस् ,) आदितेय, (आदित्य, अदितिज,) गीर्वाण, मरूत् , अस्वप्न, विबुध, दानवारि, (दनुजद्विष) [निलिम्प, कामरूप, साध्य, शोभ, चिरायुष, पुजित, मत्य महित, सुवाल वायुभ शे० ४)।
*न निमिषति इति अनिमिषः । अनिमिष-पु.-१३४४-भा
द्र० अण्डजशब्दः। *न निमिषति लोचने इति अनिमिषः । अनिरुद्ध-पु:-२३०-भवन पुत्र
ऋष्याक, (ऋष्यकेतु) उषेश,(उषारमण) ब्रह्मसू । * न निरुघेते स्मेति अनिरुद्धः । अनिल-धु-५२-गोवीशोभा यई गयेश ७ भातीय ४२ ___*अनिल इव महाबलत्वाद् अनिल: अनिल-पु.-११०६-५वन, वायु.
वायु, समीर, समिर, पवन, आशुग, नभःश्वास, नभस्वत् , श्वसन, समीरण, वात, अहिकान्त, पवमान, मरुत्, प्रकम्पन, कम्पाक, नित्यगति, गन्धवह, प्रभञ्जन, मातरिश्वन् , जगत्प्राण, पृषदश्व महाबल, मारुत, स्पर्शन, दैत्यदेव, [सुरालय, प्राण, संभृत, जलभूषण शे. १७१, शुचि, वह, लोलघण्ट, पश्चिमदिक्पं ति, उत्तरदिक्यति अङ्कति, क्षिपणु, मर्क, ध्वज प्रहरण, चल, शे. १७२, शीतल, जलकान्तार, मेघारि, समर, शे. १७३, गन्धवाह, सदागति शि. १००] ।
*अनन्त्येनेनेति अनिलः, "कल्यनि'-(उणा४८१) इतीलः न निलति इति वा । अनिलकुमार (म. ५.)-५-९० -मनपतिना છઠ્ઠા દેવનું નામ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org